________________
प्रस्तावना।
(७७)
श्रीसोमसुन्दरगुरोः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना व्यङ्कमनु (१४९२) प्रमितवत्सरे
रुचिरः ॥ ७ ॥ ६ श्रीविवेकसमुद्रगणिः
यदुल्लेखः श्रीउपदेशमालाप्रकरणावचूरिप्रान्ते
"उपदेशमाला प्रकरणावचूरिः समाप्ता । लिखिता श्रीतपागच्छाधिराजसोमसुन्दरसूरिशिष्यपण्डितविवेकसमुद्रगणिशिष्याणुनाऽमर. चन्द्रेण गणिना स्वपरोपकाराय । सं. १५१८ वर्षे फाल्गुन ११ दिने बुधवारे कर्करामहाग्रामे । श्रीश्रमणसङ्घस्य श्रीरस्तु ॥"
सम्यक्त्वालङ्कार-पुण्यसारकथानकविरचयिता तु जिनपतिसूरिपट्टधरजिनेश्वरसूरिशिष्यत्वादितो भिन्नः । द्वयोरपि नामसाम्यत्वात् सञ्जाता स्खलना जैनग्रन्थावल्यां, समसूचि सा ‘जेशलमीर भाण्डागारीयग्रन्थानां सूची' नाम्नि ग्रन्थे (पृ. ५३ ) " जैनग्रन्थावल्यामस्य तपागच्छीयश्रीसोमसुन्दरसूरिशिष्यता षोडशशताब्दीप्रारम्भे च सूचिता सत्ता विचारासहा प्रतिभाति" इत्यादिना पण्डितवर्यश्री लालचन्द्रेण । ७ श्री चारित्ररत्नंगणिः दानप्रदीपरचयिता
आरम्भसिद्धिवार्तिकविधातुः श्रोहेमहंसगणिनो विद्यागुरुः, लघूपदेशसप्ततिकाकर्तुः श्रीसोमधर्मगणिनश्चायं गुरुः । ८ भावसुन्दरसूरिः- उज्जयिन्यां निरमायि श्रीमहावीरस्तवनमनेन । विलोक्यतां .. — जैनगूर्जर कविओ' प्रथमविभागस्य पृ. ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org