________________
३९६ ] दि० जेन व्रतोद्यापन संग्रह ।
ॐ आं को ह्रीं हे अनावृतदेव ! अत्रागच्छागच्छ, तिष्ठ तिष्ठ, सन्निहितश्च भव भव वषट् । ____ॐ ह्रीं अनावृतदेवाय जल गन्ध मित्यादिकमणं निर्वपामीति स्वाहा ।
अथानन्दनस्तवनम्।
अनुष्टुप । जय देव प्रसिद्धन स्वनाम्नाङ्ग पुनीहि मे। जय शुद्धनय स्वान्तं स्वभक्त्या मेऽनुरज्जय ॥ जय दिव्याङ्ग गात्राणि, सदृष्टया मे कृतार्थय । जय तेजोनिधे स्वस्मिन् नेत्राब्जे मे विनिद्रय ॥ यदर्शन विशुद्धयादि-भावनादैवत विभो । तपस्तप्त्या जगज्ज्योति--स्तज्ज्योति स्ते न नश्यति ॥ या त्ववज्ञाहते पण्य-स्तद्रागद्वारसंगौः । स्वयि प्रयुज्यते कोपा-लक्ष्मी स्तानेव हन्ति सा ॥ साचेयं विभूतिस्ते, कापि या जगतां दृशः । लब्ध्या विशुद्धया तवृद्धया, स्वस्याहान्वयशुद्धताम् । भुजानोऽभ्युदय चाहन्, जनै भोगीव लक्ष्यसे । । बुधै ोगीव तत्त्वंतु, जानाति त्वाहगेव ते ॥ निर्मलोन्मुद्रितान्त--शक्तिचेतपितृत्त्वतः । ज्ञान निःसीब शर्मात्म विदं प्रतिपतत्पदे ।। नमस्ते परमब्रह्मन् नमस्ते परमाव्यय । नमस्ते परशान्ताय नमस्ते परमोदय ॥