________________
३९४ । दि. जन व्रतोद्यापन संग्रह ।
ॐ ह्रीं राहुग्रहा ! अत्रागच्छागच्छ, तिष्ठ तिष्ठ, सन्निहितश्च भव भव वषट् ।
ॐ ह्रीं राहुग्रहायाज़० । ___ यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥८॥ षष्ठे षष्ठ उपेत्य मासि तपनस्पन्दस्तमो बिम्बवद्विम्बाद्विम्ब मधश्चरन्मलिनयत्यशद्गमै स्तद्वियत् । दर्शान्तेऽधिवसनिहोर्ध्वदिशि तत्वेतो ! साल्माषकस्फुर्जरकेतुसहस्रदेह सकूशं विल्बाज्य धूपं भज ॥
ॐ ह्रीं केतुग्रह ! अत्रागच्छागच्छ, तिष्ठ२ सन्निहितश्च भव भव वषट् ।
ॐ ह्रीं केतुग्रहायानँ ।
यस्यार्थ० शान्तिधारा, पुष्पांजलिः ॥९॥ एते सप्तधनुः प्रमाण वपुरुत्सेधा नवापि ग्रहाःशश्वच्चद्रबलाबलाप्य सदसद्दान स्फुरद्विक्रमाः । सत्कृत्योबहुता इमामिह महे पूर्णाहुति प्रामतप्रीतिं व्यक्तय भक्तयाजक नृपादीष्टप दानाद्नुतम् ।। ॐ ह्रीं नवग्रहदेवेभ्यः पूर्णार्यों निवंपामीति स्वाहा ।
इन्द्रवज्रा । धौतादिवर्णप्रमुखानुवर्णैः
कांचीदुकूल मृदुलाभिरामैः । देवाङ्गवासोज्वल दीप्तिमद्भिः
प्राच्छादयामो निखिलान ग्रहांस्तान् । इति ग्रहाणामुपरि वखाछादनं कुर्यात् ।