SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ दि. जैन व्रतोद्यापन संग्रह । [ ३९१ स्रग्धरा। ऊर्ध्वविस्तीर्णमंशान्वसुजलधिमितान योजनस्यैकषष्टान्मुक्त्वाष्टेतच्छतावि क्षितिमनिलधृतं खे सहस्रश्चतुर्भिः । पूर्वाद्याशानुपूा पृथगिभमृगयोक्षावदेवैविमानंस्वारूढो नीयमानं दशशतशरदन्वीतपल्योत्तमायुः ।। त्वं तुष्टया तापसेष्टया कमलकर हरिद्वाहनेतो ! ग्रहाणांनैवेद्यः सोनुगोऽन्धनश्रुत परमानाद्य सर्पिगुंडाद्यः । गन्धौः पुष्पैः फलं श्चोत्तम द्य सृण जपा पक्व नारङ्गपूर्वेस्तादृ: श्चाक्षताद्य रिह हरिहरितिप्रीणितःप्रीणयास्मान् ॥ ॐ ह्रीं आदित्यग्रह ! अत्रागच्छागच्छ, तिष्ठ तिष्ठ, सन्निहिताश्च भव भव वषट् । ॐ ह्रीं आदित्यग्रह इदं अयं पाद्यं जलं गन्धमक्षतं पुष्पं नैवेद्यं दीपं धूपं फलम् बलि स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां२ स्वाहा । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥ १ ॥ __ शार्दूलविक्रीडितम् । तद्विम्बादुर विम्ब मष्टमिरितो भागैश्चरद्योजनाशीत्याध न दिवाब्दलक्षयुत पल्यैकायु रग्ने दिशि । शितांशो ! शरलाज्यकिंशुकसमित्सिद्धान्त दुग्धोदिभिस्त्वं कापालिक सत्क्रियाप्रिय इह प्रार्चा गृहाण प्रभोः॥ ॐ ह्रीं सोमग्रह अत्रागच्छ २, तिष्ठ२ सन्निहितश्व भव भव वषट् । १-हस्ति, सिंह, वृषभ, हयाकारपरिणतैदेवैः २-पूर्वस्थां दिशि ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy