________________
दि० जैन व्रतोद्यापन सग्रह ।
इन्द्रवज्रा ।
जटाकिरीटोष्टमुखखिनेत्रो, वामान्यखेटा सिफलेष्टदानः | कुर्माङ्कनम्रो वरुणोवृषस्थ, व े तो महाकाय उपैतु तृप्ति ॥ ॐ ह्रीं वरुणयक्षायायं ० ।
यस्यार्थ० । शान्तिधारा । पुष्पांजलिः ||२०|| उपजातिः ।
खेटा सिकोदण्डशरांकुशाब्ज चक्र ेष्टदानोल्ल सिताष्टहस्तं । चतुमुख नन्दिग मुलांक भक्तंजपाभं भृकुटिं यजामि | ॐ ह्रीं भृकुटियक्षायार्ध्यं ।
यस्यार्थं ० । शान्तिधारा | पुष्पांजलिः ||२१|| इन्द्रवज्रा ।
श्याम स्त्रिवक्त्रोद्र घणं कुठारं, दण्ड ं फलं वज्रवरौ च विभ्रत् । गोमेद यक्षः श्रित शंखलक्ष्मा-पूजां नृवा
3
३८८ ]
होत पुष्पयानः ||
ॐ ह्रीं गोमेद यक्षायार्घ्यं ० ।
यस्यार्थ० शांतिधारा पुष्पांजलिः ||२२|| वसन्ततिलका | ऊर्ध्वद्विहस्तघृत वासुकि रुद्भटाधः
सव्यान्य पाणि फणिपासवरः प्रणन्ता |
श्रीनागराजककुदं, धरणोऽभ्रनीलः
कर्मश्रितोभजतु वासुकिमौलि रिज्याम् ॥
१ - मुनिसुव्रतनम्र । २ - नमिनाथ भक्तम् ३ - बितनेमिनाथः, ४- श्री पार्श्वनाथ प्रणन्ता ।