________________
दि० जन व्रतोद्यापन संग्रह । [ ३८५ ॐ ह्रीं अजितयक्षायाध्य० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥ ९॥
वसन्ततिलका । श्री' वृक्षकेतननतो धनुदण्डखेट
वज्राट्यभव्यशय इन्दुसिताम्बुजस्थः । ब्रह्मासुरश्च धृतखड्गवरप्रदान
___ व्यग्र न्यपाणिरुपयातु चतुमुखार्चामू ।। ॐ ह्रीं ब्रह्म यक्षायानँ । यस्यार्थी० शांतिधारा, पुष्पांजलिः ॥१०॥
उपजातिः । त्रिशूलदण्डान्वितवामहस्तः,
करेऽक्षसूत्रं त्वपरे फलं च । विभ्रत्सितो गण्डककेतुभक्तो, . लात्वीश्वरो वृषगस्त्रिनेत्रः ॥ ॐ ह्रीं ईश्वर यक्षायार्थ्य० ।
यस्यार्थ० शांतिधारा, पुष्पांजलिः॥११॥ शुभ्रो धनुबभ्रुकलाढ्यसव्य, हस्तोऽन्यहस्तेषुगदेष्टदानः । लुलायलक्ष्मप्रणतस्त्रिवक्त्रः प्रमोदतां इंसचरः कुमारः ॥ ॐ ह्रीं कुमार यक्षायाध्य० ।
यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥१२॥ १-शीतलनाथवतः, २-श्रेयोनाथ भक्तः, ३-वासुपूज्यप्रणतः । २५