SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ - श्लोकानुक्रमः ४४१ 256 हरिणच्छीवग्गाओ( ) 1379 हरिततृणाङकुरचारिणि(पु.सि.१२१) 1085 हरिहरप्रमुखं ससुरासुरं हर्म्यकार्यमखिलं 966 हली घातितवान् पुत्रं 806 हव्यैरिव हुतप्रीतिः (य.उ.४०९) 1061 हस्तिनागनगरे सुयोधनः - 1049 हस्ते चिन्तामणिर्यस्य (य.उ.७५८) 764 हस्ते चिन्तामणिस्तस्य 1326 हासो ऽस्थिसंदर्शनं 1372 हास्यात् पितुश्चतुर्थे 767 हिरण्यकन्यापशुभूमिमुख्यैः 992 हिंसानृतस्तेयमथ हिंसापर्यायत्वात् (पु.सि ११९) 1083 । हिंसाब्रह्मचुराप्रायं 990 हिंसाया अविरमणं (पृ.सि. ४८) 949 हिंसायाः पर्यायो लोभः (पु.सि.१७२) 1415 हिंसायाः स्तेयस्य च (पु.सि.१०४) 1039 हिंसां प्रसानामपि 1382 हिंस्यन्ते तिलनाल्यां (पु.सि. १०८) 1054 हीनाष्टादशदोषतः हुच्छोषकासगलगण्ड हेतोरात्मस्वभावस्य 1312 हेतौ प्रमत्तयोगे (पु.सि. १००) 1032 हेमेष्टकया प्रतिमा 1104 हेयं पलं पयः पेयं (य.उ. ३०५) हेयादेयविचारणाविरहिता 1370 हेयादेयं न संवेत्ति 839 25 853
SR No.090136
Book TitleDharmaratnakar
Original Sutra AuthorN/A
AuthorJaysen, A N Upadhye
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1974
Total Pages530
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy