SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ - धर्मं रत्नाकरः 1315 1486 591 283 प्रश्रयाधिकतया श्रुतस्य प्रसृतैर्गुणैरनेकैः प्रस्तावमासाद्य सुखाय प्रागेव फलति हिंसा ( पु. सि. ५४ ) 955 प्राचीनाप्रतिमाभिरुद्वहति प्राज्ञः प्राप्तसमस्तशास्त्र हृदयः ( आत्मा. ५ ) 639 बाह्यं तपः षड्विधम् बाहयं तपो प्रार्थितम् बाह्यं तु पञ्चबाह्यं यत् बाहयानि कारणान्येव बायारम्भप्रसृतधिषणः बायारम्भे विनिहितमनाः बाह्यार्थ प्रविभक्तचेतसि 1338 540, 1496 317 743 1385 1383 1102 1063 79 बाहयास्तास्ता रचयतु बुद्धिपौरुषयुक्तेषु (य. उ. ८०७ ) 1447 बुभुक्षा च महाव्याधिः 370 470 प्राणितव्यमपहाय प्रातर्विधिर्जिनपदाम्बुज (य. उ. ५६२ ) 1633 प्रातः प्रोत्थाय ततः (पु. सि. १५५) 1304 प्राप्ते ये ये गमयन्ति प्राप्ते ऽपि पात्रे सुलभं प्रायश्चित्तादिशास्त्रेषु प्रायो निमज्जति जनः प्रायो लोको जिनैरुक्तः प्रायो ऽस्ति नैकगुणमात्र प्रायः संप्रति कोपाय (य. उ. १३) प्रारम्भोऽप्येष पुण्याय प्रास्वाहारपरस्य प्रेक्ष्या दारुणदुःखदूनमनसः प्रेत्य प्रसाधनपरेषु प्रेयते कर्म जीवेन (य. उ. प्रेष्यस्य संप्रयोजनम् (पु. सि. १८९)1141 # 272 बोधयन्त्य मलबोधशालिनः 263 ब्रह्मचर्योपपन्नस्य (य. उ. ४६७ ) 1182 908 ब्रह्मचर्योपपन्नानां (य. उ. १२६ ) 781 1513 ब्रह्मपादः प्रणवाद्यैः 987 ब्रह्महत्यादिदोषो हि 261 ब्रह्माण्ड शुद्धिरेतेन 296 ब्रूते मूकः श्रवणसुखदं 339 ब्रूषे ऽथ व्याधिबाधायां 1551 भक्तिव्यक्ति: कथमिव 90 भक्तिश्चेज्जिनशासने भग्नं समा रचयते सकलं 1227 506 581 78 368 390 1419 337 603 1608 १०६ ) 648 भङ्गातिचारप्रविवर्जनेन भज्जन् वादीन्द्रमान - 1657 प्रोक्तः स्वल्पः क्वापि बन्धून् बन्धनिबन्धनं 352 247 भयलोभोपरोधैस्तु (य. उ. ८०६ ) 1446 भर्तारः कुलपर्वता इव ( आत्मा० ३३ ) 638. 183 607 822 बलिबन्धनमालोच्य लिविघ्नं चक्रे बहिरङगादपि संगात् (पु. सि. १२७ बहिर्विहृत्य संप्राप्तः (य. उ. ४७१) 1187 भागत्रयं तु पोष्यार्थे भवति यतः पुरुषार्थः भवाटवीभीत भविव्रजस्य भव्यं वासः श्लाघनीयः 3 ) 1091 1215 बहुत्वैकत्वसंयुक्तैः बहुदुःखाः संज्ञपिताः (पु. सि. ८५ ) 938 भागद्वयी कुटुम्बायें भानुष्टमही यदि भिक्षा चतुर्विधा ज्ञेया 1631 बहुसत्त्वघातजनितात् (पु. सि. ८२ ) 935 बहुवघातिनो मी (पु. सि. ८४ ) 937 बाधाविकलं सकलं नहेतुक वा भूख ननवृक्ष मोट्टन (पु. सि. १४३ ) 1152 510 बालग्लानतपःक्षीण - (य. उ. ७८३ ) 1437 भूपा व्रजन्ति चलचामरभूमी शुचौ वा यदि वा 791 बालवृद्धगदग्लानान् ( ) बालव्युत्पत्तिसंसिद्धयै बालो बाढं प्रकुपितमनाः 962 भूयांसो ऽन्येऽपि कथ्यन्ते भेषजं विविधमाचरद्यथा 147 ४३४ - ៩ ៥ មី ៩ x ៩៩ដ្ឋ 1201 1617
SR No.090136
Book TitleDharmaratnakar
Original Sutra AuthorN/A
AuthorJaysen, A N Upadhye
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1974
Total Pages530
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy