________________
अर्थाभिधानमवबुध्य अपि तीर्थंकृन्नाम
अर्धस्य रागजलधे:
अर्हच्छ्री चूडामणि अर्हद्भिर्दशधा
1081
302
1366
531
1585
अहंदूपे नमोऽस्तु (य. उ. ८१६ ) 1469
अर्हतेव भवेद्देवः
759
अल्पक्लेशात्सुखम् अवति यो व्रतसंकलितां
अवदातपरीणामहेतवे
)
अविधायापि हि हिंसा (पु. सि. ५१ अविरुद्धा अपि भोगाः (पु.सि. १६४ ) अशनं क्रमेण हेयं (व.उ. ९०० )
729
अवबुध्य हिंस्यहिंसक - . (पु. सि. ६० ) 960 अवयातामितो ऽप्येतत्
1144
461
अवष्टम्भं न पट्टाद अविज्ञातप्रतीकाराः
- श्लोकानुक्रमः -
अस्तीह प्रचुरं वाच्यं
अस्थि चम रुधिरं पलं
868
1516
अहवा अट्टल च्चि (
अहं रामाकामानुभवनअहं विद्वानाद्यः अहिंसाव्रतमेकत्र अहिंसाव्रतरक्षार्थं (य.उ.३२५)
अशेषताराग्रहभानुचन्द्राः
अश्मा हेम जलं मुक्ता (य. उ. ८२ ) 628 अष्टम्यां च चतुर्दश्यां
1297
अष्टापदं यथेष्टं तु
145
अष्टापदाद्री भरतादिभूपैः
329
797
अष्टौ कथा यथाख्याताः अष्टौ स्पर्शा रसाः पञ्च असकृन्मदकुद्दालीम्
1625
असत्यं सत्यगं किंचित् (य.उ. ३८३ ) असदपि हि वस्तुरूपं (पु. सि. ९३ ) असंमताभक्तकदर्य
)
96
952
1341
1540
53
असिदिसदं करियाण (गो.क. ८७६ ) 710 असूयकत्वं शठताविचारः (य. उ. ९०७) 1591 असूयेर्ष्यामदा
991
690
1013
1006
1439
503
1355
1223
1378
1570
1003
1113
अह्नि व्यवायाखिल
अंशेन केनास्त्यमलावबोधः
1628
1636
1403
आगच्छत्पात्रमालोक्य आगमाधिगमनीयमशेषं आग्नेयनैर्ऋतप्राय
543
1205
आगामिगुणयोग्य र्थः (य. उ. ८२७) 1477
आगांसि झम्पयति
124
163
816
आचार्योपासनं श्रद्धा (य. उ. ९१३) 1597 आचेष्टन्ते सर्वकार्याणि
332
आजन्म निःशेषरुजा
107
1586
752
1292
1557
आचन्द्रार्कमवारितं
आचार्यादिकदशके
आज्ञापायविपाक
1432
आज्ञामार्गसमुद्भवं (आत्मा . ११) आतस्तरां सुविधिना आतोद्यवाद्यरहितेषु आत्मकष्टेऽपि यत्तृप्तं आत्मनोऽनुरूप वा आत्मपरिणामहिंसन (पु. सि. ४२ ) आत्मवित्तपरित्यागात् (य. उ. ७८८ ) 1442 आत्मस्थं वापि दर्पाद्यं
1093
96
1283
823
1244
आत्मा प्रभावनीयः (पु. सि. ३० ) आत्मानं दैवतगुणान् आत्मार्थमन्धः प्रतिसाधितं आत्मा परोपकरणप्रमुखैः
1417
1424
1335
814
730
1583
1001
1017
118
1317
20
679
1622
514
830
आत्मेष्टप्रतिबोधनं आवृतिव्यावृतिर्भक्तिः आद्यन्तरान्तराख्येन
आद्यन्तान्तप्रसरगहनं
आद्यव्रतस्वरूपं
आद्यं तथान्त्यमिति च
आद्येनेक्षुरसो दिव्यः ( आनन्दतो ऽनन्तधनश्रियो
आनीयन्ते गृहे स्वे
आपगानदसमुद्रमज्जनं
आपाते मधुरा विरामविरसाः
आप्तपरंपरया स्याद् आप्तसूक्तिसकलार्थसंग्रहे
}
४९३