SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Dharmaratnākara line. The marginal glosses are mostly in Sanskrit, often without grammatical terminations; but now and then they are in new Indo-Aryan. The MS. opens thus after the symbol of bhale. ॥ Go ॥ ॐ नमः सिद्धेभ्यः ॥ ॥ लक्ष्मी निरस्त...etc. It ends thus : इति धर्मरत्नाकर समाप्तं ॥ ॥ संवत् १४८५ वर्षे फाद्गने सुदि गुरदिने । श्रीढिल्लीपत्तने । ममारषषानराज्ये ॥ श्री काष्ठासंघे। माथुरान्वये। पुष्करगणे । आचार्य श्रीअनंतकीर्तिदेवः। तत्पट्टे भट्टारक । श्रीक्षेमकीत्तिदेवः। तत्पट्टे प्रतिष्ठाचार्य श्रीहेमकीर्तिदेव: । तच्छिष्यो मुनिश्रीमहेंद्रकीतिदेवः । तथा महाकारिमदमथनमहामुनिश्रीकुमारसेनदेवः । ब्रह्मचारि हींगादेवः । ब्रह्मचारी हरसीहः। ज्ञानावरणकर्मसातनार्थ श्रीहरसीहब्रह्मचारिणा .... धर्मरत्नाकर ... लिखापितं ॥ ७ ॥ न ...... पूरित ......... नालिकेरकलितं .... चंदनं । यावन्मेरुकराग्रकंकणधरा धत्ते तावनंदतु......श्रीजैन ॥१ यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनीः । याव...लोके तावनंदतु पुस्तकं ॥२ .....चालीसा अडयाला वेदा एक्के इति ॥ ३ लिखितं पं रासयं (In a different hand) इदं सास्त्रं व. नरसिंघका ज्ञानावर्णी कर्मक्षय निमित्तं (In a different hand) संवत् १८३२ वर्षे अश्विन सुदि ४ गुरुवारे श्रीमूलसंघे नंदयाम्नाये सरस्वतीगछे बलात्कारगणे पंडितवषतरामाय खंडेलवालान्वये बैनाडागोत्रे साह अमरचंद्रजित्कस्य पुत्रौ द्वौ प्रथमचैनरामः द्वितीयनिहालचंद्रस्तस्य तुक् विजयरामस्तयोर्मध्ये श्रीनिहालचंद्रेण धनार्थिनं द्रव्यं दत्वा ज्ञानावरणीकर्मक्षयार्थ दत्तं ॥ P(2) : This paper MS. belongs to the Bhandarkar Oriental Research Institute, Poona, bearing the No. 1434 of 1886-92. It measures 29.5 by 15 cms. It has 129 folios, written on both the sides, excepting the first which is written on one side only. The folios have become too much brownish and are rather brittle. It is written in black ink, but the marginal lines, numbers of verses, Dandas, etc. are in red ink. There is no white square blank in the centre of the page. Each page has generally eleven lines, sometimes even nine or ten. Each line has about thirty letters. On some folios, at the beginning, there are explanatory notes on the margin. It opens thus after the symbol of bhale : ॥Go ॥ उँ नमः सिद्धेभ्यः ॥ लक्ष्मों...etc. It ends thus: ॥ ८॥ इति धर्मरत्नाकर समाप्तं ॥ ॥ छ॥ श्रीः॥ छ ।। श्रीः ॥ अथ शुभसंबछरेस्मिन् श्रीमन्नृपतिविक्रमादित्यराज्यात् संवत् १८२७ का मिति पौष शुक्ल चतुर्दश्यां चंद्रबारे कालाडहरानगरमध्ये महाराजाधिराजमहाराजा श्रीसवाईपथ्वीसिंहजिद्राज्यप्रवर्त्तमाने श्रीमलसंघे नंद्याम्नाये बलात्कारगणे सरस्वतीगछे कंदकुंदचार्यान्वये मंडलाचार्यभट्टारकजिछी श्री अनंतकीर्तीजी तत्पट्टे मं. भट्टारकश्रीभुवनभूषणजी तत्पट्टे मं० भट्टारकजिछी श्री श्री १०८ श्री श्री विजयकीत्तिजित्तदाम्नाये खंडेलवालान्वये बडजात्यां गोत्रे साहश्रीदुलीचंद्रजी तत्पुत्रौ द्वौ प्रथमपुत्रसाहजी श्री ताराचंद्रजी द्वितीयपुत्र साहजी
SR No.090136
Book TitleDharmaratnakar
Original Sutra AuthorN/A
AuthorJaysen, A N Upadhye
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1974
Total Pages530
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy