________________
ॐ ह्रीं मनसा कृतचित्रिणी नारीकर्णेद्रियविषया ब्रह्मविभोतनाय नमः ।।१!! ॐ ह्रीं मनसा कारितचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। २।। ॐ ह्रीं मनसानुमोदितचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ३।। ॐ ह्रीं वचसा कृतचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः । । ४ । । ॐ ह्रीं वचसा कारितचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ५।। ॐ ह्रीं वचसानुमोदितचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ६ ।। ॐ ह्रीं वपुषा कृतचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ७।। ॐ ह्रीं वपुषा कारितचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ५ ।। ॐ ह्रीं वघुसानुमोदितचित्रिणीनारीकर्णेद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः || ६ ||
इति ब्रह्मव्रतस्यैकोनविंशः प्रकारः ४६
72
1