________________
ॐ हीं मनसा कृततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। १।। ॐ हीं मनसा कारिततिय्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। २|| ॐ ह्रीं मनसानुमोदिततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ३।। ॐ ह्रीं मनसा कृततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। ४।। ॐ हीं वचसा कारिततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।।५।। ॐ हीं वचसानुमोदिततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। ६।। ॐ हीं वपुषा कृततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।। ७ ।।
ॐ हीं वपुषा कारिततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः ।।८।। ॐ हीं वपुषानुमोदिततिर्यग्नारीचक्षुरिंद्रियविषया ब्रह्मविरतिमहाव्रतप्रोषधोद्योतनाय नमः।। ६।।
इति ब्रहाव्रतस्य चतुद्रशः प्रकारः ४४