________________
ॐ हीं मनसा कृतारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः।। १।। ॐ हीं मनसा कारितारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः।। २।। . ॐ हीं मनसानुमोदितारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः ।। ३|| ॐ ह्रीं वचसा कृतारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः।। ४।। ॐ हीं वचसा कारितारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः!। ५।। ॐ हीं वचसानुमोदितारण्यादत्तग्रहणविरतिमहावत प्रोषधोद्योतनाय नमः ।।६।। ॐ हीं चपुसा कृतारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः ।। ७।। ॐ हीं वपुषा कारितारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः ।। ८।। ॐ हीं. वपुषानुमोदितारण्यादत्तग्रहणविरतिमहाव्रत प्रोषधोद्योतनाय नमः ।। ६।।
इति अचौर्यव्रतस्य द्वितीयः प्रकार. २४
47