________________
। पढ़े-लिखे पण्डिस लोग भी वहां जाकर पूजा करते हैं। तो यह सब महापापका कारण है । सो हो हरिवंशपुराण
में लिखा हैचासागर । प्राप्ता बिध्याटवी मार्गवशाबानाद्रुमांचिताम्। बहुभिल्लगणाकोणां भीरूणां भयदायिनीम्॥
तत्र सा निशि निःशंका निषण्णप्रतिमास्थिता। भिल्लेरदर्शि मुष्णातु सार्ववाहान्समागतमा ज्ञात्वैतां वनदेवीं ते सप्रणामा निजे हृदि । भिल्लाश्च प्रार्थयन्तेति
॥७॥ ............. .... "॥७२॥
. अर्चयिष्याम आदरात् ॥७३॥ कृत्वेति प्रार्थना यातास्ते भिल्ला विधियोगतः। धनवस्त्रादिसंपूर्णान् सार्थवाहान् महावनि॥ प्राप्य हत्वा च तानेव दुकुलकनकादिकम् । नीस्वा हृष्टाशया राजन् देविपार्वे समागताः॥ तत्र सा संयता भिल्ले तथैव प्रतिमा स्थिता । अदर्शि प्रणतैश्चित्ते मनोरथविधायिनी ॥ तत्कालमेव सा प्राप्य समाधिमरणं ययौ। प्रतिमाप्रभूतिः स्वर्गे विधिना नशने कृते ॥ ततो विचारमुक्तास्ते तत्रारोप्यातिदैवतम् । निपात्य विषमारण्यहिषं तत्पुरोऽवधुः ॥७॥
रुधिररक्तमांसस्य वलिं विचिकिरुमुदा । विनत्समक्षिकाकीर्ण जयदेवीति वादिनः ॥७॥ । तदाप्रभृति लोकोयं देवमूढोऽविवेकवान् । महिषादीन् पशून् हत्वा पूजयेविंध्यवासिनीम् ॥ । तदा तैः शवरैः पापैः स्थापितं तदघप्रदम् । लोके विस्तारेऽगमद्देवी विप्रपूजनमीदृशम् ॥८१ ॥
तदनन्तर अनेक लोगोंने पुर, नगर, गांव, वन, उपवन, पर्वत, तीर्थ आदि स्थानोंमें चण्डी, मुंडी, दुर्गा, भवानी, कात्यायनी, बीजासणी, शीतला, भैरव, क्षेत्रपाल आदि अनेक नामधारी देवी-देवताओंकी स्थापना ।
को और ये अनेक जीवोंका वध कर उनकी पूजा करने लगे। इस प्रकार मांसभक्षी भोल और शूद्र जातियोंने इन । कुदेवोंको स्थापना को है । तथा कितने हो लोभी ब्राह्मण भी ऐसा ही करने लगे हैं। सो यह विपरीत मिथ्यात्व । अब तक चला आता है । यह सब विपरोतता श्रीअरिष्ट नेमिनाथ तीर्थकरके समयसे हुई है।