________________
चर्चासागर
[ 46 ]
बच्चनोंको सावच वचन कहते हैं। उत्पन्न करें अथवा और किसी सब असत्य के भेद हैं लिखा है----
इसलिये
जो दूसरेको बुरे लगे, भय उत्पन्न करें, खेव उत्पन्न करें, बेर, कलह, शोक का संताप वा दुख उत्पन्न करें वे सब वचन अप्रिय कहलाते हैं। ये ऊपर सत्याणुव्रतीको कभी नहीं बोलने चाहिये । सो ही पुरुषार्थसिद्धयुपाय में
यदिदं प्रमादयोगादसदभिधानं विधीयते किमपि । तदनृतमपि विज्ञेयं तद्भेदाः सन्ति चत्वारः ॥ ६१ ॥ स्वक्षेत्रकालभावैः सदपि हि यस्मिन्निषिध्यते वस्तु । तत्प्रथममसत्यं स्यान्नास्ति यथा देवदप्तोऽत्र ॥ ६२ ॥ असदपि हि वस्तुरूपं यत्र परक्षेत्रकालभावैस्तैः । उद्भाव्यते द्वितीयं तदनृतमस्मिन् यथास्ति घटः ॥ ६३ ॥ वस्तु सदपि स्वरूपात्पररूपेणाभिधीयते यस्मिन् । अन्तमिदं च तृतीयं विज्ञेयं गौरिति यथाऽश्वः ॥ ६४ ॥ गर्हितमसंयुतमप्रियमपि भवति वचनरूपं यत् । सामान्येन त्रेधा मतमिदमनृतं तुरीयं तु ॥ ६५ ॥ पैशून्यहासगर्भ कर्कशमसमंजसं प्रलपितं च | अन्यदपि यदुत्सूत्रं तत्सर्वं गर्हितं गदितम् ॥ ६६॥ छेदनभेदन मारणकर्षणवाणिज्यचौर्यवचनादि 1 तत्सावद्यं यस्मात्प्राणिवधायाः प्रवर्तते ॥ ६७ ॥ अरतिकरं भीतिकरं खेदकरं वैरशोककलहकरम् । यदपरमपि तापकरं परस्य तस्सर्वमप्रियं ज्ञेयम् ॥ ६८ ॥
[