________________
१००
श्री भक्तामर महामण्डल पूजा
---
-
व्रतभूषण-भूरि-विशेष तनू, करकङ्कण-कञ्जल-नेत्रचणं । मुकुटाब्ज-विराजित-चारुमुखं प्रणमामि सदा वृषभादिजिनम् ललितास्य-सुराजित-चारुमुखं,मरुदेवि-समुद्भव-जातसुखं॥ सुरनाथसुताण्डवनृत्यधरं, प्रणमामि सदा वृषभादिजितम्।। वर-वस्त्र-सरोज-गजाश्वपदं, रथ-भृत्यदलं चतुरङ्गजदं । शिव-भीरु-सुभोग-सुयोगधनं,प्रणमामिसदावृषभादिजिन। गतरागसुदोष-विराग-कृति, सुतपोबल-साधितमुक्तिगति। सुख-सागर-मध्य-सदानिलयं,प्रणमामिसदावृषभादिजिन। सुसमोसरणे रति-रोगहरं, परिसदृश युग्म सुदिव्य-ध्वनि । कृत-केवलज्ञान-विकाशतनं प्रणमामि-सदा वृषभादिजिन।। उपदेश-सुतत्त्व-विकाशकरं, कमलाकर-लक्षण पूर्ण-भरं । भवित्रासित-कर्म-कलङ्कहर,प्रणमामि सदावृषभादिजिन।। जिन ! देहि सुमोक्षपदं सुखदं, घनघाति-घनावन-वायुपदं। परमोत्सवकारित-जन्म-दिनं प्रणमामिसदावृषभादिजिनम्
संसार-सागरोत्तीर्ण, मोक्षसौख्य-पदप्रदं । नमामि सोमसेनाय॑म, प्राविनाथं जिनेश्वरम् ।। भों ह्रीं पूजाकर्तुः कर्मनाशनाय मागतविघ्नभयमिवारणाय भय॑म् । स भवति जिनदेवः पञ्चकल्याणनाथः,
कलिलमलसुहर्ता, विश्वविघ्नौघहन्ता ॥ शिवपदसुखहेतुः नाभिराजस्य सुनुः,
भवजलनिधिपोतो, विश्वमोक्षाय नायः ॥