________________
श्री भक्तामर महामण्डल पूजा
नन्दनं कुरु कुरु। सर्वग्रामनगरखेटखर्वटमण्डपपत्तनद्रोभामुखसहानन्दनं कुरु कुरु | सर्वलोकानन्दनं कुरु कुरु । सर्व देशानन्दनं कुरु कुरु । सर्वयजमानानन्दनं कुरु कुरु । न्याधिव्यसनजितम् अभयक्षेमारोग्यं स्वस्तिरस्तु, शान्तिरस्तु, शिवमस्तु, कुल गोत्रधनं धान्यं सदास्तु । चन्द्रप्रभ-पुष्पदन्त-शोतल-वासुपूज्य-मल्लि-मुनिसुव्रतनेमिनाथ-पार्श्वनाथवर्धमाना: प्रसीदन्त । इत्यनेन मन्त्रेण शान्तिधाराविधानम् ।
यत्सुखं त्रिषु लोकेषु, व्याधिव्यसनवजितं । प्रभयं क्षेममारोग्यं, स्वस्तिरस्तु विधायिने ।।
श्रीशान्तिरस्तु ! शिवमस्तु ! जयोऽस्तु ! नित्यमारोग्यमस्तु ! अस्माकं पुष्टिरस्तु ! समृद्धिरस्तु ! कल्याणमस्तु ! मुखमस्तु ! अभिवृद्धिरस्तु ! कुलगोत्रधन सदास्तु ! सद्धर्मश्रोबलायुरारोग्यश्वर्याभिवृद्धि रस्तु ।
प्रों ह्रीं श्रीं क्लीं अर्ह असिग्राउसा सर्वशान्ति कुरुत कुरुत स्वाहा । प्रायुर्वत्लोविलासं सकल-सुख-फलंदायित्वाखनल्पं । थोर होरं शरीरं, निरुपममुपनयत्यातनोत्वच्छकीर्तिम् ।। सिदि वृद्धि समृद्धि, प्रथमतु तरणिस्फूर्यदुच्चः प्रतापं । कांति पाांति समाधि, वितरतु जगतामुत्तमा शान्तिधारा ।।
इति शान्तिधारापाठः समाप्तः