SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ शुक्लं प्रतिपदि चन्द्रे शुक्लपक्षे द्वितीयायां शुक्लमाल्यां शुक्लालंकार शुक्लवर्णो यदा मेघः शुक्लवस्त्रो द्विजान् शुक्ला रक्ता च पीता शुभं वृपेभबाहानां शुभग्रहाः फलं दद्य: शुभः पागशुभा पश्चाद् शुभाशुभं विजानीयात् शुभाशुभं समुद्भूतं शुभाशुभं वीक्ष्यतु यो शु'ब्रालंकारवस्त्राढ्या शुष्कं काष्ठं तृणं बावि शुष्कं प्रदतं यदा शुष्यन्ति वै तडागानि शुष्यन्तं तोयवान्यानि शुन्यं चतुष्पथं स्वप्ने शृंगी राज्ञां विजयदः शेरते दक्षिणे पार्श्व प्रश्न विशेषेद्वा मौदिक प्रोक्तं शौर्य शस्त्रोतः श्मशानास्थिर रज: श्मशाने शुष्कं दा श्यामश्च पक्षादी श्यामलोहितवर्णा श्लोकानामका राहानुक्रमः श्रमणा ब्रह्मणा वृद्धाः श्रवणेन वारि विज्ञेयं श्रवणे राज्यविभ्रंशो आपकाः स्थिस्यकला श्रावणं प्रथमे गाने श्रीमद्वीरजिनं नत्वा 244 श्रेष्ठे चतुर्थ-पष्ठे च पिपीलिकावृन्द 351 483 95 225 श्लेषमूत्रपुरीषाणि श्वेतं गन्धर्वनगर श्वेतकेशरसंकाशे श्वेतः पाण्डुश्च पीतश्च श्वेतः पीतश्च रक्तश्च तासनं यानं 483 श्वेतः श्वेतं ग्रहं पत्र 146 श्वेतः सुभिक्षदो ज्ञेयः : 2 श्वेतस्य कृष्णं दृश्येत् श्वेताः कृष्णाः पीताः 23 478 457 457 477 प्रसुनि जानीयात् 250 श्वेतां ग्रहो यदा पोतो 185 प्रवेतो नीलश्च पीतश्च 342 श्वेतो वाय यदा पाण्डु श्वेतो रक्तश्च पीतश्च 271 435 प्रवेतो रसो द्विजान् 383 200 474 384 177 ब पद्विशत् तस्य वर्षाणि पदिनं गुह्यहोनेऽपि पमा द्विगुणं चापि पम्मासा प्रकृतिर्ज्ञेया 203 पष्टिकानां विरागाणां 434 पोडाक्षरतो वाये 391 पोडी गाना स 323 250 संख्यानमुपसेवानो आणि नक्षत्रे 123 335 संग्रामा रोरवास्तत्र 2 संग्रामाचाणि जायन्ते 126 संग्रामाण्यानुर्धन् 461 संग्रा च तदक्ष धाच्यं 517 285 232 432 142 351 399 389 441 401 367 200 467 309 239 402 402 349 228 370 473 224 349 409 490 349 278 77 319 145 128 413
SR No.090073
Book TitleBhadrabahu Sanhita Part 1
Original Sutra AuthorBhadrabahuswami
AuthorKunthusagar Maharaj
PublisherDigambar Jain Kunthu Vijay Granthamala Samiti
Publication Year
Total Pages607
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Jyotish
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy