________________
504
भद्रबाहुसंहिता
दंष्ट्रीगी बराहो वा दक्षिण चन्द्रग च दक्षिणं मार्गमाथित्य दक्षिणः क्षेगज्ज्ञेयो दक्षिणस्तु मृगान् हन्ति दक्षिणः स्थगिन् हम्ति | दक्षिणस्यां दिशि यदा दक्षिणातारतो दृष्टः दक्षिणा भने गर्भ दक्षिणा मेचमामा तु दक्षिण चन्द्र गे च दक्षिणेत यदा माग दक्षिण निनो हन्ति दक्षिणेन तु पाण दक्षिणेन नु चक्रेण दक्षिणेन यदा गछत दक्षिणेन यदा शुक्रो दक्षिणेनानुराधायां दक्षिणे नीच कमाणि दक्षिणे राजपीडा स्यात दक्षिणे श्रवणं गच्छन् दक्षिणे स्थविरान् हन्ति दधि सोनं घृतं तोयं दध्नेष्टसज्जनप्रेम दर्शनं ग्रहणं भग्न दशपञ्चवर्गस्तथा दशाहं द्वादशाह बा दिग्भाग हरितं पश्यत् दिनानि तावन्मावाणि दिवसान पौडगाव दिवसाधं यदा वाति दिवाकरं बहुविध: दिवा समुस्थितो गों
दिवा हस्ते तु रेवत्यां 191 479 दिवि मध्ये यदा दृश्येत् 264 415 दीक्षितानह देवांगच
372 392 दीपशिखां वहरूपां
466 283 दीप्यनं यत्र गस्त्राणि 225 282 दुग्धतलतानां च
442 286 दुर्गन्ध पाण्डुर भीम
481 105 दुर्गे भवति संबासो
306 245 दुभिक्षं चाध्यवष्टि च 110 357 दुर्वांश्च दुर्गन्धा
204 353 दुर्वासा कृष्णभस्मश्च
436 238 दुतोपजीवनो वैद्यान् 286 307 दूरं प्रवासिका यान्ति 129 285 दृश्वत पर्वतसर्पण
478 336 देवतं तु यदा वाह्य
188 3 १४ देवताऽतिथिभृत्येभ्यो 195 279 देवतान् दीक्षितान वृद्धान् 194 272 देवतान पूजयत वृद्धान् ।
205 113 देव-साधु-द्विजातीनां 443 285 देवान प्रजितान
252 247 देवान सा-द्विजान प्रेतान् 433 285 देवेष्टा पितगे गात्रो 479 284 देबो वा यत्र नो वत् 194 225 देशस्नेहाम्भमां लोगो
342 479 देशा नहान्तो पोधाश्च 309 437 दैवज्ञा भिक्षय: प्राज्ञा
243 474 द्योतयन्ती दिशा सर्या113 द्वाधिशदाढ कानि स्यु- 128, 130 485 द्वादशांगस्य वेत्तारं 490 द्वादशाहं च विशाह
292 490 द्वादर्शकोनविगहा
291 106 द्वारं शम्नग्रहं वेश्म ___47 द्वाविंशति यदा गत्वा 293 163 द्वाशीति चतुरासीति 291
241