________________
४६
तुभ्यं नमः सकलजीवदयापराय, तुभ्यं नम: शिवदशासनभास्कराय । तुभ्यं नमः सकललोकशुभङ्कराय, तुभ्यं नमः सकलसिद्धिसुखेश्वराय ॥ ७॥
अज्ञानतो नतिरकारि पुरा न ते यनत्याऽधुना तव समो न नतिं करिष्ये । एतौ क्षमस्व जिनदेव ! ममापराधौ, दोषावलोकमपराः किमु वीतरागाः ॥ ८ ॥
(मालिनी छन्) हृदि निहितजिनेन्द्रः स्तोत्रमेतत् पवित्रं, पठति परमभक्त्या घासिलालमणीतम् । स भवति जिनरूपः क्रान्तसंसारकूपा, शिवसुखमयरूपः प्राप्तिसिद्धस्वरूपः ॥९॥