________________ . .. :: अहिंसामचलोवीरः सत्यं राजा युधिष्ठिरः / अस्तेयं मुनि वाल्मीकि ब्रह्मचर्यं च नारदः // 1 // त्यागं विदेहभूपालः पालयामास इवानिति / ते स्वर्गमपवर्गच लेभिरे पुरुषोत्तमा अहिंसा सत्यमस्तेयं मुशिलमपरिग्रहं / - पंचांग एष लोकाना माघारो धर्म पादपः // 3 // ते येपि च महासत्वा निःसंगा मौनिनः स्थिराः शीर्णपर्ण फलाहारा समाधौ मग्नचेतसः // 4 // : समानाः शत्रुमित्रेषु पदमात्र महास्पृशः। परोपकारप्रवणा निरग्निशरणा सदा . // 5 // अनेनैव हि धर्मेण शाश्वतेन महौजसा / .आसेविरे ध्रुवं सिद्धं कोटि संख्या महर्षयः // ... जीवघातो मृषादत्तं पारदार्य परिग्रहः / / : - पंचेंद्रियाणि पापस्य मिथ्यात्वं प्राणपंचकं // 7 // हिंसया नहुषो राजा असत्येन वसुनृपः। चौर्येण कुंडलो नागः पारदार्यण रावणः // 8 // गजा परिग्रहेणैव कष्ट लेभे महत्तरं / ..निमोषिता गुणा सर्वे एभिरेवापरोपिहि // 9 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust