________________ सुदर्शन चरित्रं मूल 3 प्रयासेन स निखिलकलाकलापकलितो जज्ञे. ततोऽसौ निजमातापित्रोराज्ञयोपाश्रये गत्वा विनयेन जै- नमुनिगणेभ्यः शास्त्राभ्यासं कर्तु प्रवृत्तः, क्रमेण च स निखिलशास्त्राब्धिपारंगतो बभूव, यत्तः-रुपयो- वनसंपन्ना / विशालकुलसंभवाः // विद्याहिना न शोभते / निर्मधा इव किंशुकाः // 1 // पंडितेषु गुणाः सर्वे / मुर्खे दोषाश्च केवलाः // तस्मान्मूर्खसहस्रेभ्यः / प्रज्ञ एकः किलोत्तमः // 2 // तत कमेण संप्राप्त-15 यौवनः स सुदर्शनकुमारो निजरूपलावण्यातिशयेन मदनबाणापहतनां नगरस्त्रीणां मनास्यांदोलयामास.8 ततोऽर्हदासः श्रेष्ठी तं निजपुत्रं सुदर्शनं यौवनोन्मुखं संभाव्य तद्विवाहकरणोत्सुको जज्ञे. ततस्तेन रूपः / / हा लावण्यादिवर्यगुणोपेतया मनोरमाख्यया महेभ्यपुत्र्या सह तस्य निजपुत्रस्य महोत्सवपूर्वकं विवाहो वि. है। हितः. तया पल्या समं विविधसुखान्यनुभवन् स सुदर्शनोऽपि जैनधर्मदृढमानसो नित्यं शुद्धं सम्यक्त्वं पालयति. यतः-मुलं बोधिगुमस्यैतद् / द्वारं पुण्यपुरस्य च // पीठं निर्वाणहय॑स्य / निधानं सर्वसंपदा म॥१॥ गुणानामेव ह्याधारो। रत्नानामिव सागरः // पात्रं चारित्रवित्तस्य / सम्यक्त्वं श्लाध्यते न कैः / // 2 // ततः कियत्कालानंतरं सोऽहंदासः श्रेष्ठी तं निजपुत्र सुदर्शनं सर्वगुणसंपन्नं विज्ञाय निश्चिंतो नि-12 Jun Gun Aaraules KOTAc.Gunratnasuri M.S. TOL . .... ....