________________ मूल data- चरित्रं PRm सुदर्शन स्य निवेदितं. तन्निशम्म पंडितांवदत्, भो सखि! त्वयेषा प्रतिज्ञा नूनमस्थाने कृता. यतो मेरुशिखरमपि | कदाचिच्चलेत, परं स सुदर्शनश्रेष्ठी तु शोलवतात केनापि चालयितुं न शक्यः, असौ परनारीसहोदरा भृतोऽखंडं निजशीलवतं पालयति. तत् श्रुत्वा अभयावदत्, भो सखि ! केनाप्युपायेन त्वं केवलं तमत्र 10 // 4 मत्वपाश्वे समानय ? पश्चात्सर्वमप्यहं विलोकयिष्यामि तदा पंडितया प्रोक्तं, अथ पर्वदिने केनापि च्छ15/ लेनाहं तमत्र तव पार्श्वे आनयिष्यामि. अथैवं कियदिनानंतरं कौमुदीमहोत्सवः समागतः, तदा राजा | नगरमध्ये पटहवादनपूर्व सांतःपुरः पोरलोकयुतश्चोद्याने गतः. तदा पंडिताप्रेरिताऽभयाराज्ञी शिरोऽर्तिमिषं विधाय निजावासे एवं स्थिता. सुदर्शनश्रेष्ठी च तस्मिन् दिवसे चतुर्दशीपर्व मत्वा नृपादेशं संप्रा. प्य कापि देवकुले कायोत्सर्गध्यानेन तस्थौ. अथ सा विचक्षणा पंडितापि लब्धावसरा राड्याः पूजनार्थ | संप्रभावामेकां यक्षप्रतिमा शिबिकायामारोप्य वाद्यवादनपूर्वकमंतःपुरमध्ये समानयामास, पुनस्तां प्रति| मां बहिरानयत्, पुनश्चीतःपुरे समानयत्. एवं द्वित्रिवारं कुर्वती सा सौविदल्लादीनां विश्वासमुत्पादयामास. प्रांते सा. कायोत्सर्गस्थ तं सुदर्शनश्रेष्ठिनं देवकुलात्समुत्पाव्य, शिविकायां च संस्थाप्य यक्षप्रतिमा . ARK RECAROLISAS LICHIDARES MAC.GunratnasuriM.S.