________________ न्युर्व हिनं दणरक्षणाय तौ॥छीपं समालोकयितुं कुतूहला-सहोदरावुत्तरतःस्म पोतात् // 5 // अथोमनोइंवनमीदमाणौ / यावजतौ तौ सुचिरं विपूरे॥ अपश्यतां तावदतीवतुंग।प्रासादचरित्र मेकं कपिशीर्षचंगं // 25 // वेध्यानुसाराद् द्विशिखाविवैतौ।कोट्टानुसाराजवतोबतौ॥आश्चर्यतो विस्मरतः खपोतं / नवांतरं वा कलिकालवातात् // 56 // तान्यामशब्दा नगरी निदि / विशालशालोज्ज्वलयोगपढें // प्रक्षिप्य चेष्टारहितोपविष्टा / ध्यानाधिरूढा वनयोगिनीव // 7 // शून्यं पुरं. लोकपरंपरानि-बुद्धिप्रपंचैरिव मूर्खचित्तं // दृष्टं मणिश्रेण्यवजासमानं / निशीव तारांकितमंतरिकं // 27 // ततःपरं हट्टपरंपरायां। धनेन धान्येन च पूरितायां ॥प्राप्तो क. मात्तौ सहसं चरंतौ / कुहाविवाघ्राध्वनि चंद्रसूर्यों // ए॥ अपश्यतां वस्तुनिरंचितानि / शस्तैः समस्तैर्धनिनां गृहाणि // ततश्च सप्तक्षणराजमान। राजांगणं पर्वतराजमानं३॥ बालोऽपि वृद्धोऽपि युवापि कोऽपि / नो मानवो लोचनगोवरोऽभूत् // अचिंति ताज्यामिति विस्मिताच्या -माश्चर्यविस्फारितलोचनाच्यां // 31 // लोकाः किमेतस्य पुरस्य सर्वे / क्वचित्प्रणेशुः परचक्र || चीत्या किं राक्षसी कापि समस्त्यपूरे।ग्रस्तास्तया वा मनुजाः समस्ताः // 3 // एवं विकल्पाद् || P.P.AC.Gupratnasuri M.S. Jun Gun Aaradhak Trust