________________ मr. नंदिषेण 2 राद्धान्नशेषस्योपयोगं करोमि. ततो द्विजेनापि तत्प्रतिपन्नं. अथ स भीमः शुद्धभावेन तस्य द्विजस्य 2 दास्यं कुर्वन् स्वाजीविका निर्वहति, द्विजार्पितं राधान्नशेषं च स नित्यं तपस्व्यादिसाधुभ्यः प्रयच्छति. 2 चरित्रं एवमुपार्जितपुण्यपाथेयः स भीमः कियत्कालानंतरं मृत्वा देवलोके देवो बभूव. तत्र च दिव्यसुखान्य-12 // 2 // नुभूयायुःक्षये ततश्च्युत्वा मगधदेशे राजगृहे नगरे श्रेणिकाख्यस्य क्षोणीभृतो नंदिषेणाभिधः पुत्रो जातः. स मुखप्रियद्विजश्च मृत्वा भूरिषु भवेषु भ्रांत्वा वनमध्ये गजयूथे कस्याश्चित् करिण्या उदरेऽवातरत्. क्रमेण तया करिण्या प्रसूतः स कलभो यौवनं प्राप्तो व्यचिंतयत्, अथात्र यूथे मदन्यः करी यूथनायको माभूदिति विचिंत्य यूथपतीभृतः स युवा करी करिणीभिः प्रसूतान् सर्वानपि गजकलभान् 2 | जन्मसमये एव मारयामास, करिणीश्च प्रसूता रक्षयामास. अथ तस्मिन् यूथे स्थितानां करिणीनां 2 मध्यादेका दक्षा गर्भिणी करिणी दथ्यौ, यदेषो दुष्टो यूथाधिपतिर्जातमात्राण्येव सर्वासां करिणीनामपत्यानि मारयति, अहं चाधुना गर्भिण्यस्मि, मदोयमनसि च महानुत्साहो वर्तते, तन्नूनं मम गजरूपः 2 कलभो भविष्यति, सोऽपि चारिसंहारकर्ता भविष्यति, ततो जातमात्र एवायं कलभोऽन्यत्र मुक्त्वा / CECAFA Jun Gun Aaradtak Trust P.P.AC.GunratnasuriM.S.