________________ सीमितुङ्गसूरिविरचित श्रीनाशकशजायरितम् ] આ सरतार्थ:- इदं देवद्रव्यं शत्रुञ्जयतीर्थ गत्वा नागगोष्ठिकस्य श्रेयोऽर्थ दीयते। इत्येवं वचनं श्रुत्वा भाया प्रेरितः कनीयान भ्राता सिंहः इति अवदत् // 48 // ગુજરાતી:-શત્રુંજયમાં જઈને નાગરિકના પુણ્યને માટે આ નીકળેલ દેવદ્રવ્ય આપીએ'. એ પ્રમાણે મોટા ભાઇનું વચન સાંભળી પોતાની શીથી પ્રેરાયેલો નાનો ભાઈ સિંહ બોલ્યો કે, 48 हिन्दी :- "शत्रुजय जाकर नागगोष्ठिक के कल्याण के लिये यह निकला हुआ धन दे दें।" लेकिन बड़े भाई का यह वचन सुनते ही अपनी स्त्री के द्वारा उकसाया हुआ छोटा भाई सिंह जोश में आकर बोला.॥४८|| मराठी:- शगुंजवतीर्थात जाऊन नागगोष्ठिकाच्या कल्याणासाठी हे पन देऊन यावे. तोच मोठ्या भावांचे हे शब्द ऐकून आपल्या पत्नीच्या म्हणण्यांत आलेला लहान भाऊ सिंह आवेशाने म्हणाला,॥४८॥ English :- He said that, they should go to the mount Satrunjay and declare about the wealth, for the welfare of the Nag family. But his younger brother overcome with effervescence (zeal) and instigated by his wife, was not for his brothers opinion. कन्या वराह जाताऽसौ, परं नोवाहिता पुरा।। धनं विनाथ तत्प्राप्तौ, सोत्सवेन विवाहाते॥४९॥ अन्धयः- असौ कन्या वराहां जाता। परं पुरा धनं विना न उसाहिता अथ तत्प्राप्तौ सा उत्सवेन विवाहयते // 49 // विवरणम्:- असौ कन्या वरमर्हति इति वरार्हा उपवरा विवाहयोग्या जाता अभवत्। परम् पुरा धन विना धनाभावात् न उवाहितान परिणायिता। अथ इदानीं तस्य धनस्य प्राप्ति: लाभ: तत्प्राप्ति: तस्यां तत्प्रासौ धनलाभे सति सा उत्सवेन महोत्सव विवाह्यते परिणाय्यते // 49 // सरलार्थ:- सौ कन्या विवाहयोग्या घराहों वर्तते। पुरा धनाभावात् सा न उद्घाहिता। इदानी धनप्राप्तिः साता। अत: सा महोत्सवेन विवाहाते // 49 //