________________ श्रीमतुङ्गशिविरथित श्रीनाभाकशजागरितम् AR T संसेव्य शत्रुञ्जयशैलमेन -मनेनस: स्युर्ननुपापिनोऽपि। भुवोऽनुभावात् किल मृत्तिकापि, प्राप्नोति सर्वोत्तमरत्नभावम् // 22 // अन्वय:- एनं शत्रुजयशैलं संसेव्य पापिन: अपि अनेनस: स्युः ननुभुव: अनुभावात मृत्तिकाऽपि सर्वोत्तमरत्नभावं प्राप्नोति // 22 // विवरणम्:- एनंशत्रुञ्जयशैलंशत्रुअयगिरिं संसेव्य सेवित्वापापमेषामस्तीति पापिन: अपिन विद्यते एन: पापं येषां ते अनेनस: पापरहिताः भवन्ति / अस्य शत्रुअयगिरेः भुव: भूमेः अनुभावात् प्रभावान मृत्तिका अपि मृदपि सर्वेषु उत्तमं सर्वोत्तमम्। सर्वोत्तमं च तद रत्नं च सर्वोत्तमरत्नम् / सर्वोत्तमरत्नस्य भावः सर्वोत्तमरत्नभावः तं सर्वोत्तमरत्नभावं सर्वोत्तमरत्नतामं प्राप्नोति प्रपद्यते॥२२॥ सरलार्थ:- एनं शत्रुअवगिरि सेवित्वा पापिनोऽपि पापरहिताः भवन्तिा अस्थगिरे : भूमेः प्रभावात् मृत्तिकाऽपि सर्वोत्तमरत्नताम् भजते॥२॥ ગજરાતી:- આશરુંજયગિરિનું સ્મરણ કરવાથી પાપી પુરુષો પણ પાપરહિત થાય છે, ખરેખર આ પવિત્ર તીર્થભૂમિના પ્રભાવથી પાટી પણ સર્વોત્તમ ૨નપણાને પ્રાપ્ત કરે છે.૨૨ हिन्दी :- इस शत्रुजयगिरि के संस्मरण करने से पापी मनुष्य भी पापरहित हो जाता है, और यह भी सत्य है कि तीर्थभूमि के प्रभाव से मिट्टी भी सर्वोत्तम रत्न बन जाती है।।२२॥ मराठी :- या शत्रुजयपर्वताचे संस्मरण केल्याने पापी माणूस सुब्दा पापांपासून मुक्त होतो आणि हे ही खरे आहे की या तीर्थाच्या प्रभावामुळे माती सुब्दा सर्वोत्तम रत्नपणास प्राप्त होते.।।२२।। English :- By the act of devotion and worship towards the sacred mount of Satrunjay, sinner shall be cleansed from their sins. And it is also a fact that even the earth of the pilgrim spot shall be transformed into gems with its effulgence. જડ