________________ ETीमलतु विकिरणित सीलाशास्ति विवरणम्:- सम्प्रति इदानीम् एष: श्रीशत्रु अय: गिरिः मूले मूलप्रदेशे पञ्चाशत् योजनानि पृथः विशाल:विस्तृतः अस्ति। तथा ऊध्वं ऊर्ध्वप्रदेशे दश योजनानि पृथुः विशाल: अस्ति। तथा अष्टौ योजनानि उच्च: भवति / अथ अवसर्पिणीकाले सप्त हस्ता: प्रमाणं यस्य सः सप्तहस्तः सप्तहस्तप्रमाणो भूत्वा पुनः उत्सर्पिणीकाले एवमेव वृद्धि प्राप्स्यति वर्धिष्यते॥२०॥ सरलार्थ:- सम्प्रति एष: शत्रुअय:गिरिः मुले पञ्चाशत्योजनं विस्तृतः ऊर्व दशयोजनपृथुल: अष्टौ योजनानि च उच्चः अस्ति। अनन्तरमवसर्पिणी काले दशहस्तो भूत्वा पुनः उत्सर्पिणीकाले एवमेव वृदिमाप्स्यति // 20 // ગુજરાતી:-હાલમાં આ ગિરિ મૂળમાં પચાસ યોજન વિસ્તારવાળો, ઉપર દસ યોજન વિસ્તારવાળો, અને ઉંચાઇમાં આઠ યોજનપ્રમાણ છે. અને આ અવસર્પિણીમાંઘટો ઘટતો છઠ્ઠા આરામાં છેવટે સાત હાથપ્રમાણ થઈ પાછો ઉત્સર્પિણીમાં विस्तारने पामथे.॥२०॥ हिन्दी :- अभी यह पर्वत, मूल मे पचास योजन विस्तारवाला, ऊपर दस योजन विस्तारवाला और ऊचाई में आठ योजन प्रमाण का है। यह अवसर्पिणी मे घटते घटते छठे आरे के अन्त में सात हाथ प्रमाण का होकर, फिर उत्सर्पिणी में विस्तृत होगा।"॥२०॥ मराठी :- आता हा पर्वत, पायथ्यांत पन्नास योजनांचा, वरुन दहा योजनांचा, आणि उंचीमध्ये आठ योजन इतका आहे. तो "अवसर्पिणी" मध्ये कमी होत होत सहाव्या कालखंडात शेवटी सात हाताइतका राहील, नंतर उत्सर्पिणीमध्ये पुन्हा वाढत जाईल.॥२०॥ English :- Now this mount Satrunjay is about fifty yojans ( 1 yojan= 8 miles) =400 miles approximately in circumference, the top circumference is ten yojans = 80 miles, the height is eight yojans = 64 miles. Then during the decreasing period of time (Avsarpini) the mountain will keep on decreasing and will ultimetly decrease to the height of seven feet. Then with the passage of time it will go back to its original height (Utsarpini). Note :- Utsarpini - the ascending part of the time, which spans over a period of ten crore, crore Sagaropam. (Sea measurement) Avsarpini:- The decending part of the time, which spans over aperiod of ten crore, crore Sagaropam. (Sea measurement) Ma d hn. indiatinidhianti