________________ . श्रीमरुतुलसरिविचित श्रीनामाकराजाधारित .कस्मिंचित स्थले प्रियालश्वासौनुक्ष प्रियाल: रायणवृक्षः। प्रियालबो: तवं प्रियालतलं रायणवृक्षमुलं सिषेवे सेवितवान् / प्रियालवृक्षतले ध्यानार्थभुपविवेशा॥१८॥ र सरलार्य:- तत:स: श्रीऋषभदेव: दशप्रकारकं धर्ममुपदिदेशा भारते वर्तमानान भव्यजीवान प्राबोपयत्। अथ सौराष्ट्रालङ्कारभूते अष्टापदपर्वतेऽपिका कचित्तदेशे प्रियातुवृक्षतलं प्यानार्थ सिपेवे सेवितवान् / / 18 // છેગુજરાતી:- ત્યારબાદ શ્રી આદીશ્વર પ્રભુ ક્રમાદિક દસ પ્રકારના ધર્મનો ઉપદેશ આપીને ભારતવર્ષના સર્વ પ્રાણીવર્ગને પ્રતિબોધ * કરતા સૌરા(સોરઠ) દેશના આભૂષણ૯ શ્રી શત્રુંજય પર્વત પર ચડીને રાયણવૃક્ષની નીચે ધ્યાનારુઢ થયા૧૮ हिन्दी :- उसके बाद श्रीआदीश्वरप्रभुने क्षमादिक दस प्रकार के धर्मों का उपदेश देकर भारतवर्ष के सभी प्राणियों को प्रतिबोध देते हुए, सौराष्ट्र देश के आभूषण समान श्रीशत्रुजय पर्वत पर चढकर रायण वृक्ष के नीचे ध्यानमग्न हुए॥१८॥ मराठी:- त्यानंतर श्रीआदीश्वरप्रभु क्षमादिक दहा प्रकाराचे धर्मोपदेश करीत, भारतवर्षात सगळ्या प्राण्यांना प्रतिबोष देत. अखेर सौराष्ट्र देशाचे आभूषण असलेल्या श्रीशgजयपर्वतावर चढले आणि एका रावणवृक्षाखाली प्यानस्थ झाले. English - Then Lord Aadishwar counselled the people about the bliss of forgiveness and the ten commandments of religion and then to climb the mount of Satrunjay (which seemed to be an ornament on the state of Saurashtra). Then sitting under a yellow berry tree and went into a deep meditation. Note - The ten commandments, 11 Kehama - forgiveness 2) Mardhave - uncovetous 3) Arjave - simple-hearted 4) Mukti - 5) Tape - Penence : 6) Sayamm - To keep one's senses in complete control 7) Satya - Truth 8) Sauche - Purity 9) Aakinchne - 10) Brahamecharyeia - Cellibacy श्रीपुण्डरीकंगणनायकंश्रीप्रभः पुरस्कृत्य तदेत्यवादीत्। इदं महातीर्थमनाद्यनन्तं कालेन सङ्कोचविकासधर्मि॥१९॥ अन्यय:- तदा श्रीप्रभुः श्रीपुण्डरीकं गणनायकं पुरस्कृत्य इति अवादीत् / इदं महातीर्थ अनाधनन्तमस्ति / परं कालेन सङ्कोचविकासधर्मि वर्तते॥१९॥