________________ | श्रीमेरुतुङ्गशिक्षियित भीमराण्यापितम् / हिन्दी :- प्राचीन ऋषिओं द्वारा कथित और पुण्य से मनुष्यों को अत्यन्त प्रिय ऐसा यह श्री नाभाक राजा का पवित्र चरित्र किसके चित्त को आश्चर्यचकित नहीं करता // 5 // मराठी:- प्राचीन ऋषिनी सांगितलेले आणि पुण्यवान असे, प्राण्यांना अतिशय प्रिय वाटणारे हे श्री नाभाक राजाचे पवित्र चरित्र / कोणाच्या मनात आश्चर्य निर्माण करीत नाही ? ||5|| English :- It has been said through the ancient monks that the people who understand the language of meritable deeds are bound to experience an inner bliss when they hear or read the sacred biography of king Nabhak. जम्बूद्वीपाभिधे द्वीपे क्षेत्रे भरतानामके // . श्रीपार्श्वनाथश्रीनेमिनाथयोरन्तरेऽभवत् / / 6 / / अनेकश्रीपतिब्राजिष्णुश्रीदविभूषितम् // क्षितिप्रतिष्ठितं नाम पुरं स्वार्परजित्वरम // 7 // अन्वय:- जम्बूद्वीपाभिधे द्वीपे भरतनामके क्षेत्रे श्रीपार्श्वनाथश्रीनेमिनाथयो: अन्तरे क्षितिप्रतिष्ठितं नाम पुरम् अभवत् // 6 // अनेकश्रीपतिजामाजिष्णुश्रीदविभूषितं स्वपुरजित्वरं क्षितिप्रतिष्ठितं नाम पुरम् अभवत् // 7 // विवरणम:- जम्बूद्धीप: अभिघा नाम यस्य सः जम्बूद्वीपाभिधः तस्मिन् जम्बूद्धीपाभिधे जम्बूद्वीपनाग्नि दीपे, भरतं नाम यस्य तद् भरतनामकं तस्मिन् भरतनामके क्षेत्रे श्रिया युतः पार्थनाथ: श्रीपार्श्वनाथ: श्रिया युत: नेमिनाथ: श्रीनेमिनाथ:। श्रीपार्श्वनाथश्च श्रीनेमिनाथश्च श्रीपार्श्वनाथश्रीनेमिनायौ, तयोः श्रीपार्श्वनाथ श्रीनेमिनाथयो: अन्तरे मध्ये क्षितिप्रतिष्ठितं नाम पुरम् अभवत् // 6 // तत् क्षितिप्रतिष्ठितं नाम पुरं कीदृशमभवत् तद् वर्णयति-श्रियाः पतयः श्रीपतय: धनिका:। अनेके च ते श्रीपतयश्च: AAIEEEEEEEEEEEEK