SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ TEX T तुझसूहिषिरचित लीलामाकरोणारितम् / Englisl.:- As the magnanimity of meritorious deeds increased, miltches began givirg more milk, mines began overflowing with precious stones, trade and commerce prospered and travelling from one place to another began with bliss and tranquillity. , निरामया निरातका महासौख्याश्चिरायुषः॥ पुत्रपौत्रादिसन्तानवृद्धिभाजोऽभवन् जनाः॥२९०॥ अन्यय:- जनाः निरामयाः निरातक्षाः, महासौख्या: चिरायुषः, पुत्रपौत्रादि सन्तानवृद्धिभाज: अभवन।।२९०॥ विवरणामः- जना: लोका:निर्गत: आमय: रोग: येषाम् ते निरामया: नीरोगा: निर्गत: आतङ्कःभयम् येषाम् ते निरातडा: निर्भया: महत सुखमेव सौख्यम् येषाम ते महासौख्या: महासुखाः, चिरम् आयु: येषाम् ते चिरायुषः, पुत्राश्च पुत्रस्यापत्यानि पुमांस: पौशाच पुत्रपौत्राः। पुत्रपौत्रा: आदौ यस्य तत् पुत्रपौत्रादि। पुत्रपौत्रादि च तत् सन्तानम् च पुत्रपौत्रादिसन्तानमा पुत्रपौत्रादिसन्तानस्य दृधिम् भजन्ते इति पुत्रपौत्रादिसन्तानवृद्धिभाज: अभवन्। आसन्।।२९०॥ सलाई:- पुण्यप्रभावात् जनाः रोगरहिताः, निर्भया:, महासुखभाजः, चिरायुषः, पुत्रपौत्रादिसन्तानवृदिभाजः च अभ्दन // 290 // જીવતી:- તેજ લોકો નિરોગી, નિર્ભય, અત્યંત સુખી, લાંબા આયુષ્યવાળા અને પુત્રપૌત્રાદિ સંતતિની વૃદ્ધિાવળાથવારા A हिन्दी.. पुण्य के प्रभावसे लोग निरोगी, निर्भय, अत्यंत सुखी लंबे आयुष्यवाले और पुत्रपौत्रादि संतती की वृद्धिवाले हुए।२९०।। मराठी:- पुण्याच्या प्रभावामुळे लोक रोठारहित, निर्भय, अत्यंत सुरखी, दीर्यायुषीद पुत्र, पौत्रादि संतानाच्या वृध्दीने युक्त झाले.॥२९॥ English - As the effect of meritorious deeds increased, people began to be more healthier than before, they were now dauntless and extremely happy folks. They had children and grandchildren.
SR No.036458
Book TitleNabhak Raj Charitram Gujarati
Original Sutra AuthorN/A
AuthorMerutungasuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages320
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy