________________ श्रीमेरुतुङ्गरिविरयित श्रीनामाकराजायरितम् | "प, रात सुतानाच क: श्रीशत्रुञ्जयस्तथा यात्रया किं फलं नृपे॥ शत्रुजयश्रीविमलाद्रिसिध्दक्षेत्रेतिनामत्रितयं सदाऽस्य॥. पृच्छतीति भाग्यलभ्या: सभ्या: पौराणिका जगुः // 14 // श्री पुण्डरीकेंत्यभिधा चतुर्थी भविन्। स्थितेस्तेऽथ भविष्यतीह // 21 // इक्ष्याकुभूमौ भरतेऽत्र पूर्व श्रीनाभिनामा कुलकृद् बभूवा संसेव्य शत्रुजयशैलमेन -मनेनस: स्युर्ननु / सद्वल्लभाऽभून्मरुदेवी तस्याः कुक्षी जिन: श्री वृषभोऽवतीर्णः // 15 // पापिनोऽपि / भुवोऽनुभावात् किल मृत्तिकापि, प्राप्नोति असंख्यवर्षाणि न धर्मकर्माऽभिज्ञो जनोऽभूत् / . ." सर्वोत्तमरत्नभाषम् // 22 // समयानुभावात्। प्रकाश्य तन्मार्गयुगं तदत्राउ वतीर्य ये शुध्दभावेन निघालयन्तिभव्या महातीर्थमिदं कदाचित् // सोऽनीतिपथं लुलोप // 16 // किंश्वभ्रतिर्यग्भवसंभव:स्या? नशेषगत्योरपिजन्म तेषाम् // 23 // आदौ स पाणिग्रहणं विधाय, शतं सुतानां च श्रीमधुगादीशमुखात् मुनीन्द्रास्तत् तन्महातीर्थफलं निशम्य // विभज्य राज्यमा भुक्त्वा सुख नीतिपथं विधाय तप्त्वा तपो श्री पुण्डरीक प्रमुखा निषेव्य तत्तीर्थमापुः समयेऽपवर्गम् // 24 // ज्ञानमनन्तमाप // 17 // प्राप्ते शिवं श्रीऋषभे सुतोऽस्य शत्रुजये श्रीभरताख्यचक्री। ततः स धर्म दशधोपदिश्य प्रबोधयन् .... अतिष्ठिपत् रत्नमयीं सुवर्णप्रासादमध्ये प्रतिमां तदीयाम् // 25 // भारतभव्यसत्वान्। शैले सुराष्ट्राभरणेऽधिरुह्य क्वचितू .. प्रियालुद्रुतलं सिषेवे॥१८॥ योऽस्य नाम हदि साधु यावदि: क्लेशलेशमपि नो स सासहिः। श्रीपुण्डरीकं गणनायकं श्रीप्रभुः पुरस्कृत्य तदेत्यवादीत्। योऽस्य वर्त्मनि मुदैव चाचलि: संसृतौ न कदापि पापतिः॥२६॥ इदं महातीर्थमनाधनन्तं कालेन सोचविकासधर्मि // 19 // नाऽत: परताथमिहास्त किञ्चिद् नात: परंवन्धमिहासि मूले पृथुः सम्प्रति योजनानि, पञ्चाशदृवं दश योजनानि॥ नाऽतः परं पूज्यमिहास्ति किञ्चिद, नात: परं ध्येयमिहास्ति / उच्चस्तथाऽष्टावथ सप्तहस्तो भूत्वा पुन: प्राप्स्यति किञ्चित् // 27 // . वृध्दिमेवम् // 20 // . .. . . 蒙及蕭薔薇薇讚讚讚蠢蠢2]蕭薔薔薔薔蠢蠢蠢蠢