________________ श्रीमस्तुमत्रिविरक्षित श्रीनाभाकशाचरितम् EKAXY है एवं निर्माय निर्मायी, प्राप्यप्रोटप्रभावनाः।। सर्वशशासनौनत्यं, तौ व्यस्तारयतां चिरम् // 26 // अन्धयः- एवं प्राप्यतौढप्रभावना: निर्माय निर्मायौ तौ सर्वशशासनौन्नत्यं विरं व्वस्तारयताम् // 269 // ' / वरणम:- एवं प्राप्याश्च ता: प्रौडाश्च प्राप्यतौडाः। प्राप्यप्रौढाच ता:प्रभावना: च प्राप्यप्रौढप्रभावना: निर्माय विधाय निर्गता माया याभ्यां तौ निर्मायौ सर्वज्ञस्य शासनं सर्वज्ञशासनी सर्वज्ञशासनस्य औन्नत्यं सर्वशशासनन्नित्यं चिरं चिरकालं व्यस्तारयता व्यतनुताम् // 26 // मरलार्थ:- एवं प्राप्याः प्रौढाः च प्रभावनाः कृत्या निर्मायो तो देवनाभाको सर्वज्ञशासनस्व औनत्यं व्यतनुताम् // 26 // ગુજરાતી - આ પ્રમાણે કોઈ પણ પ્રકારની છાયા રહિત, પવિત્રહદતે રાજ અને દેવે અત્યંત ખોટીપ્રભાવના કરી લાંબા વખત સુધી સર્વ પ્રભુના શાસનની ઉન્નતિ વિસ્તારી. ર૬૯માં ' हिन्दी :- हसप्रकार किसी भी प्रकार की मायासे रहित होकर, पवित्र हृदय से, उस राजा और देव ने बहुत बडी प्रभावना करके लम्बे समय तक सर्वज्ञ प्रभु के शासन की उन्नति विस्तृत की||२६९॥ मराठी:- अशारीतीने कुठल्याही प्रकाराचा मोह नसलेल्या अशा त्या दोघांनी शुद्ध मनाने मोठी प्रभावना करून सर्वज्ञप्रभूच्या शासनाचे श्रेष्ठत्व चिरकाल पसरविले.॥२६९|| English :- In this way, both the God and the King freed themselves from any worldly phantasins and with a heart of sanctity, they began propagating the resplendency and authority of the omniscient Lord, for a long time to come.