________________ HERE श्रीमरुतुजरिविरचित श्रीनाभाकराजाचरितम् ] HEER तत्र श्रीआदिदेवस्थ स्नानपूंजामहोत्सवम्।। कृत्वाऽष्टाहत्रयं भक्त्या तौ स्वं धन्यममन्येताम् // 266 // अन्वयः- तत्र भक्त्या अष्टाहत्रयं श्रीआदिदेवस्य स्नात्रपूजामहोत्सवं कृत्वा तौ स्वं धन्यम् अमन्येताम् // 266 // विवरणम्:-तत्र शत्रुञ्जयपर्वते भक्त्या अष्टानामलां समाहारः अष्टाहमा अष्टाहानां अयं अष्टाहत्रयम् / त्रीणि अष्टाहानि यावत् श्री आदिदेवस्य स्नानपूजाया:महोत्सवः स्नात्रयूजामहोत्सव:तंस्नात्रपूजामहोत्सवम कृत्वातौदेवनामाकोस्यमामान्यम् अमन्येताम् // 266 // सरलार्थ:- तस्मिन् शत्रुझवपर्वते त्रीणि अष्टाहानि वावत् भवत्या श्रीस्नात्रपूजामहोत्सवं कृत्वातौ देवनाभाको आत्मानं धन्वं अमन्येताम् | |266II. ગુજરાતી:- તે પછી શત્રુંજય પર્વત પર તે બન્ને જણાએ ત્રણ અઠવાડિયા સુધી ભક્તિપૂર્વક શ્રી iદીશ્વર પ્રભુની સ્નાત્રપૂજનો મહોત્સવ કરી પોતાના આત્માને ભાગ્યશાળી માનવા લાગ્યા.૨૬ * हिन्दी :- उसके बाद श्री शत्रुजय पर्वत पर उन दोनों ने तीन सप्ताह तक भक्तिपूर्वक श्री आदीश्वर.प्रभु की स्नात्रपूजा का महोत्सव किया और अपने आप को धन्य मानने लगे।।२६६॥ मराठी :- नंतर श्री शत्रुजव पर्वतावर त्या दोघांनी तीन आठवड्यापर्यंत मोठ्या भक्तीने श्री आदीश्वर प्रभूचा स्नात्रपूजा महोत्सव केला व ते दोये स्वत:ला पन्य मानू लागले.॥२८६ . .. . / English :- When they had arrived back both the God and the king perforried a grand honorifit religious celebration of the Snatrapuja with a great devotional sentiment and began carressing feelings of fortunateness for being successful in their attempts. Note - Snatra puja Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.