________________ श्रीमरुतुजभूरिविरचित श्रीनामाकराजाचरितम् / मराठी :- असा नाभाकराजाचा प्रश्न ऐक्न प्रभु श्री युगन्धराचार्यानी समुद्रपाल सिंह आणि नागगोष्ठिक यांची कथा जशी सांगितली होती. तशीच सीमंधर स्वामींनी सांगितली.॥२६१॥ English - Having heard the query of King Nabhak, the Lord narrated to him the two biographies of Samudrapal-Sihe and Nag, just as the rev priest Yughandar had narrated. पुन: प्राह प्रभुभूपं न पूर्वकृतकर्मतः॥ विमुच्येत क्वचित् कोऽपि त्वमेवास्य निदर्शनम्॥२६२॥ अन्यय:- प्रभुः पुन: भूपं प्राह - कोऽपि क्वचिदपि पूर्वकृतकर्मत: न विमुच्येता अस्य त्वमेव निदर्शनमसि // 22 // विवरणम्:- प्रभुःसीमन्धरस्वामी पुन: भुवं पातीति भूपः तं भूपं नृपं प्राह ब्रवीति स्मा क: अपि कचिदपि पूर्व कृतं पूर्वकृतम्। पूर्वकृतंच तत्कर्म पूर्वकृतकर्म तस्मात् पूर्वकृतकर्मत: न विमुच्येता अस्य त्वम् एव निदर्शनम् उदाहरणमसि // 26 // सरलार्थ:- प्रभुःसीमनगरस्वामी पुन: भूपं अब्रवीत्। कोऽपि जीव: कदाचिदपि पूर्वकतकर्मण: मुक्तो न भवति। अस्य त्वमेवोदाहरणमसि // 26 // જરાતી :- ૧ળી પ્રભુએ રાજાને કહ્યું, ‘પૂર્વભવના કર્મબંધનમાંથી કોઈપણ કદાપિ છૂટી શકતું નથી, તે સબંધમાં તુ જ પોતે Erit३५छ.' // 22 // हिन्दी :- फिर प्रभु ने राजा से कहा, "पूर्व जन्म मे उपार्जित किये हुए कर्म भोगे बिना कोई भी प्राणी कभी छूट नहीं सकता, इस सम्बन्ध में तू स्वयं ही दृष्टान्तरूप है।।२६२॥" मराठी:- सीमंधर स्वामी पुन्हा राजाला म्हणाले, "पूर्वजन्मी उपार्जित केलेले कर्म भोगल्याशिवाय कोणी ही प्राणी केव्हा ही सुद शकत नाही, या संदर्भात त् स्वत:च दृष्टान्त आहेस.॥२६॥" English - Then the Lord said that every man is bound to pay for his sinful deeds of his past lives. So the Lord says that the King has become a historicist of his own life. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust