________________ सीमेरुतुशारिधिरणित मीनामाकंशजायापितमा ] . 8. ATTA विवरणम्: तथापि ताभिः सुन्दरीभिः अनेकश: अनेकेषु अनुकूलेषु प्रतिकूलेषुच उपसर्गेषु कृतेष्वपि न क्षुब्धम् अक्षुब्धमा अनुन्ध चेतः यस्य अक्षुब्धचेताः क्षोभरहितमना: स नाभाक: यावत् धर्मे अवस्थितः तावत् आत्मानं श्रिया युतः शत्रुजयः श्रीशत्रुजयः। श्रीशत्रुञ्जयस्य शृङ्गं श्रीशत्रुजयशृङ्गम्। श्रीशत्रुजयशृङ्गे तिष्ठतीति श्रीशत्रुजयशृङ्गस्थः ते श्रीशत्रुजयशृङ्गस्थं श्रीशत्रुजयशिखरस्थितम् ऐशिष्ट अवाक्षीत् // 25 // सरलार्थ:- ताभिः सुन्दरीभिः अनुक्लप्रतिक्लोपसर्गान् कृत्वा क्षोभितः अपि सः नाभाक: अक्षुब्यचेता: पर्म एव अवस्थितः। तदास आत्मानं श्रीशत्रुञ्जय शिवरस्थितम् अपश्यत् // 25 // ગુજરાતી:- તે સ્ત્રીઓએ અનેક અનુકૂલ અને પ્રતિકૂલ ઉપસર્ગો કરવા છતાં પણ જ્યારે અખલિત ચિત્તવાળોનાભાક જરા માત્ર નહીં ડગતા ધર્મ ધ્યાનમાં જ લીન રહ્યો, તેવામાં પોતાને શ્રી શત્રુંજય પર્વતના શિખર ઉપર જોયો.ર૫૩ हेन्दी :- उन स्त्रियोन अनेक अनुकूल और प्रतिकूल उपसर्ग करने पर भी जब अस्खलित चित्तवाला नामाकराजाजरा भी विचलित न होकर निरंतर अपने धर्मध्यान में लीन रहा उतने में राजाने स्वयं को श्री शत्रुजय पर्वत के शिखर पर पाया .. मराठी :- त्या स्त्रियांनी अनेक अनुक्ल आणि प्रतिक्ल उपसर्ग केल्यानंतर देखील मनात यत्किंचितही क्षोभ उत्पन्न होऊ न देता तो नाभाकराजा जराही न हगमगता धर्मध्यानात स्थिर राहिला. तेवढ्यात स्वत:ला राजाने श्रीशgजय पर्वताच्या शिखरावर पाहिले.॥२५॥ English:- Even after using importunate means at first and then refract mean to make the king wilt from his vow, the king remained tongue-tied and did not divulge from his vow and remained firm on his part, and only allowed his mind to wander towards the Lord. He the suddenly found himself on the peak of mount Satrunjay. . 湖艦艦輪顺顺顺顺顺陳es]離帳輸脈脈艦艦艦機