________________ REETीमेरुतगस्प्रिवियित भीनामाकरितम् विवरणमः: श्री शत्रुअयगिरि आरोहन स: पूर्व प्रथम प्रासादस्य जिनमंन्दिरस्य दर्शन प्रासाददर्शने प्रथममेव प्रासादे दृष्टे अपूर्वश्चासौ उत्सवच अपूर्वोत्सवः, अपूर्वोत्सव: पूर्व: यस्मिन् कर्मणि यथा स्यात् तथा अपूर्वोत्सवपूर्वकम् अपूर्वोत्साहेन इत्यर्थः याचकेभ्यः अर्थिभ्यः दानं ददद् यच्छन् स; कल्पवृक्ष: इव आचरति कल्पवृक्षायते स्म // 220 // सरलार्थ:- श्रीशत्रुअथगिरि आरोहन स: यदा प्रथममेव प्रासादम् अपश्यत् तदा अपूर्वोत्सवपूर्वकं याचकेभ्यः दानमददात्। तदानी मः . कल्पवृक्षः इव आचरति कल्पवृक्षायते स्म / / 220 // : ગુજરાતી:- મહા પવિત્ર તીર્થ શ્રી શત્રુંજય ઉપર ચડતાં પ્રથમ શ્રી આદીશ્વર પ્રભુના દેરાસરનું દર્શન થતાં જ અપૂર્વ ઉત્સવપૂર્વક વાચકોને દાન આપતો તે નાભાક રાજા સાક્ષાત કલ્પવૃક્ષ સમાન દેખાવા લાગ્યો..૨૨૦. हिन्दी:- पवित्र शजय तीर्थपर चढते हुए प्रभु के मंदिर का प्रथम दर्शन होते ही अपूर्व उत्सवपूर्वक याचकों को दान देते हुए वह. नाभाकराजा साक्षात् कल्पवृक्ष के समान दिखने लगा।।२२०॥ मराठी:- पवित्र शत्रुजय तीर्थावर चढत असता, प्रभूच्या देवळाचे प्रथम दर्शन होताच त्याने अपूर्व उत्साहाने लोकांना दान दिले तेव्हा तो राजा कल्पवृक्षांसारखा शोभायमान दिसत होता.।।२२०।। English :- Ashe climbed the mount, he first happened to see a temple, built in honour of theLord Addishwar. He then had a grand fete and rejoicing which revealled an unique stupendousness. He then showered a rain of alms upon the medicants, which made him seem and shine like the "Kalpavrush". Note - Kalpavrush is a tree from Indra's paradise which yields anything desired. : wered a rain grand fetele first happ REETARA [206FARRARY