________________ T E EK मिलतुजसरिविरस्थित श्रीनामाकराजाचरितम् EE दृग्विषयं तीर्थे प्राप्ते, निजसैन्यं निवेश्य सः॥ शचिर्भूत्वाऽभितीर्थ च, पदानि कतिचिहदी // 214 // सिंहासनेऽथ न्यस्याईबिम्बं सकलसययुक्॥ स्नपयित्वा तत: सर्वपूजाभेदैरपूजयत् / / 215 // अन्यय:- तीर्थे दृग्विषयं प्राप्ते सति स: निजसैन्यं निवेश्य शुचि: भूत्वा अभितीर्थ कतिचित् पदानि ददौ // 21 // अथ सकलसङ्घयुक् स: सिंहासने अर्हबिम्बं न्यस्य तत: स्नपयित्वा सर्वपूजाभेदै: अपूजयत्॥२१५॥ वरणम:- तीर्थे शत्रुञ्जयतीर्थे दृशोः विषय: दृग्विषय: तं दृग्विषयं प्राप्ते सति दृष्टिगोचरे सति स: नाभाकनृपः निजं च तत् सैन्यं च निजसैन्यं तत्रैव निवेश्य संस्थाप्य शुचि: पवित्रः भूत्वा तीर्थमभि अभितीर्थ तीर्थसम्मुखं कतिचित् कानिचित् पदानिददौ।। तीर्थसम्मुखं कानिचित् पदानि अचालीत् // 21 // अथ अनन्तरं सकलश्चासौ सङ्घश्च सकलसचः। सकलसचेन युज्यतेऽसौ सकलसचयुक् साधु-साध्वी-श्रावकश्राविकाचतुर्विधसद्धेन सह सिंहासने अर्हत: बिम्बं अर्हबिम्बंन्यस्य स्थापयित्वा तत: स्नपयित्वा स्नात्रं विधाय पूजाया: भेदा: पूजाभेदाः। सर्वे च ते पूजाभेदाश्च सर्वपूजाभेदा: तैः सर्वपूजाभेदैः सर्वपूजाप्रकारैः अपूजयत् // 21 // सरलार्थ:- शत्रुञ्जयतीर्थे दृष्टिगोचरमागते सति स: नृपः तत्रैव स्वसैन्यं संस्थाप्य शुचिः भूत्वा तीर्थसम्मुख कतिचित् पदानि अचालीत्॥२१४|| अनन्तरं सकलसकेन सह सिंहासने अर्हदबिम्बं संस्थाप्य स्नात्रं विधाय नृपः सर्वपूजाप्रकारैः अप्जयत्॥२११|| ગુજરાતી:- શ્રી શત્રુંજયતીર્થ દષ્ટિએ પડ્યું કે તુર્ત પોતાના સૈન્યને ત્યાં સ્થાપન કરી, શરીર પવિત્ર થઈ, તીર્થ સન્મુખ કેટલાએક ડગલા આગળ જઇ, 214 સર્વ સંઘ સહિત સિંહાસન પર અરિહન્ત પ્રભુની પ્રતિમા પધરાવીને તે પ્રતિમાની પરવાળ પૂજા કરી અને પછી સર્વ સામગ્રી વડે વિધિપૂર્વકની પૂજા કરીui૨૧૫ા