________________ श्रीभेरुतुजशिविरचित श्रीनामाकराजाचरितम् / नियोज्य स्वजनान्नव्य-प्रासादार्थे गुरोगिरा। एकान्तरोपवासै: सोऽष्टमासीतप आददे // 207 // अन्वय:- गुरोः गिरा स: स्वजनान् नव्यप्रासादार्थे नियोज्य एकान्तरोपवासै: अष्टमासीतप: आदद।।२०७॥ विवरणम:- गुरोः श्रीयुगन्धरसूरेः गिरा वाचा वचनेन स: नाभाक: स्वस्य जनाः स्वजना: तान् स्वजनान् नव्यश्चासौ प्रासादश्च नव्यप्रासादः नव्यप्रासादस्य अर्थे नव्यप्रासादार्थेनव्यप्रासादं निर्मापयितुं नियोज्य एकमन्तरा उपवासा: एकान्तरोपवासा: तै: एकान्तरोपवासै: अष्टमासीतप: आवदे जग्राह॥२०७॥ सरलार्थ:- अनन्तर स: नाभाक: गुरोः वचनेन स्वजनान् नव्यप्रासादं निर्मापयितुं नियोज्य एकान्तरोपवासैः अष्टमासीतपः जवाह।।२०७|| ગજરાતી: ત્યાર પછી ગરમહારાજના ઉપદેશથી નવીન દેરાસર બંધાવવા માટે પોતાના માણસોને આજ્ઞા કરી એકાંતરે ઉપવાસ કરવા પૂર્વક તેણે અષ્ટમાસી તપ શરુ કર્યું. 207 हिन्दी :- बाद में गुरुमहाराज के उपदेश के अनुसार नया मंदिर निर्माण करने के लिये अपने आदमियों को आज्ञा दी और अकान्तर उपवास के द्वारा अष्टमासी तप शुरु किया। मराठी:- नंतर गुरूंच्या आज्ञेप्रमाणे मंदिर (देऊळ) बांधण्यासाठी आपल्या माणसांना आज्ञा दिली आणि स्वतः एकान्तर उपवास करून अष्टमासी तपांची शुरुवात केली. English :- Then according to the monition of the monk, King Nabhak ordered his men to lay the foundation of the new temple and began an alternate day fast for eight months. Jun Gun Aaradhak Trust PP.AC. Gunratnasuri M.S...