________________ श्रीमरुतजसूरिविरचित श्रीनाभाकराजायरितम् | हिन्दी :- "हे राजन्! भानु के जन्म में तू जब गांव का मुखिया था, तब तूने साक्षात् पुण्यस्वरुप जिनमंदिर गिरा कर गांव के चारों ओर किल्ला बनाया था।"॥१९७|| __ मराठी :- "हे राजन! भान्च्या जन्मी जेव्हां त् गावाचा अग्रणी होतास, तेव्हा पुण्यस्थान असे जिनमंदिर पाहन गावांच्या चहुकडे किल्ला बांधला."॥१९७|| English :- He added saying that the king, in his past life as Bhanu, had demolished a temple and built a fort instead of it. भूपैयवं तत्र विप्रस्त्री भ्रूणगोतीर्थघातिनः॥ पञ्च हत्या इमाः सर्वाः, पुण्यविध्ननिबन्धनम्॥१९८॥ अन्वयः- हे भूपा एवं तत्र विप्रस्त्रीगोभ्रूणतीर्थघातिन: तव इमाः सर्वाः पञ्च हत्या: पुण्यविघ्ननिबन्धनम् // 198 // विवरणम:- हे भूपा एवं इत्थं तत्र भानुभवे विप्रश्च स्त्री च भ्रूणश्च गौश्च तीर्थ च विप्रस्त्रीभ्रूणगोतीर्थानि विप्रस्त्रीभ्रूणगोतीर्थानि हन्ति इत्येवंशील: तस्य विप्रस्त्रीभ्रूणगोतीर्थघातिन: तव इमा: पञ्च हत्या: अस्मिन् भवे पुण्यस्य विघ्नः पुण्यविघ्नः/पुण्यविघ्नरय निबन्धनं कारणं पुण्यविध्ननिबन्धनं अभवन् // 198 // सरलार्थ:- हे राजन। तस्मिन् भानुभवे त्वया कृताः विप्र - स्त्री-भ्रूणगोतीर्थहत्याः एव अस्मिन् भवे पुण्यस्व विघ्ननिबन्धनम् अभवन् // 198 // ગજરાતી :- હે રાજન આ પ્રમાણે ભાનના ભવમાં તેં વિપ્રધાત, સ્ત્રીઘાત, બાલઘાત, ગૌઘાત અને તીર્થધાત આવી રીતે સર્વ હલાઓ તને આ ભવમાં પુણ્યમાં વિન થવાનું કારણભૂત થયેલી છે. 1985 हिन्दी :- "हे राजन्! इस प्रकार भानु के जन्म में तूने विप्रघात (ब्राह्मण) स्त्रीहत्या, बालकहत्या, गौहत्या और तीर्थघात यह पांच बडी हत्याएँ की थी इसलिये ये सब हत्यायें तेरे इस भवमें पुण्यमें विघ्न डालने में कारण बनी हैं।"१९८॥.. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust