________________ श्रीमेकतुजशिविरचित शीनामाकराजाचारितम् एवं तेनाऽर्जितं भोग• फलं कर्म ततोऽनिशम्॥ कृपावान् पूज्यते लोकादाप्तस्वो जीविकां व्यधात्।।१९४॥ अन्वयः- एवं तेन भोगफलं कर्म अर्जितम्। तत: अनिशं कृपावान् लोकै: पूज्यते। लोकात् आप्तस्व: जीविकां व्यधात् // 19 // विवरणम:- एवम् अहिंसाव्रतादानेन साधवेशद्धानप्रतिलाभेन च तेन भानुना भोग: फलं यस्य तद् भोगफलं कर्म अर्जितमा तत:न विद्यते निशा यस्मिन् कर्मणि यथा स्यात् तथा अनिशं निरन्तरं कृपा अस्यास्तीति कृपावान करुणापर: स:लोकै पूज्यते। लोकात् आप्तं स्वं धनं येन स: आप्तस्व:प्राप्तधन: जीविकामाजीविकां व्यधात् अकरोता लोकात् न्यायमार्गेण धनं प्राप्य तेन स: अजीवत् // 19 // सरलार्थ:- अहिंसाव्रतं गृहीत्वा सापुंशुब्दाः प्रतिलाभ्यच सभानु: भोगफलं कर्मोपार्जितवान्। लोके पूज्यः अभवत्। न्यायेन लोकात् धनं प्राप्य तेन अजीवत्।।१९४॥ . ગુજરાતી:- આ પ્રમાણે તેણે અહિંસાવૃત ગ્રહણ કરવાથી અને મુનિરાજને ભાવપૂર્વક વહોરાવવાથી ભોગફળ આપનારૂં શુભ કર્મ ઉપાર્જન કર્યું. ત્યાર પછી નિરંતર દયાળ તરીકે તે લોકોમાં માનનીય થયો, અને લોકો પાસેથી શુદ્ધ નીતિપૂર્વક દ્રવ્ય મેળવી પોતાની આજીવિકા ચલાવવા લાગ્યો૧૯૪ हिन्दी :- इस तरह अहिंसाव्रत ग्रहण करने से और मुनिराज को भावपूर्वक भोजन देने से उत्तम भोग प्राप्त करानेवाले शुभ कर्म का उपार्जन किया और हमेशा दयावान् ऐसा वह लोगों में प्रसिद्ध हुआ और लोगों से नीतिपूर्वक द्रव्य प्राप्त कर अपना निर्वाह करने लगा||१९४॥ मराठी :- . ह्याप्रमाणे अहिंसावत वाहण करून, मुनिराजांना निष्ठेने भोजन पाल्न उत्तम भोग मिळवून देणारे शुभ कर्म कमविले आणि नेहमी दवा असा तो भानु लोकांमध्ये माननीय झाला आणि लोकांकडून नीतीने द्रव्य कमावून आपला निर्वाह चालवू लागला.।।१९४|| PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust