________________ श्रीमरुतुबसूरिविरचित श्रीनामाकराजाचरित कृपाधिकारे जीवानां, हिंसाऊहिंसाफलं तथा / उपदिष्टं यथा भानु-श्चकम्पे निजपापकः // 192 // अन्वयः- कृपाधिकारे जीवानां हिंसाऽहिंसाफलं तथा उपदिष्टं यथा भानु: निजपापकै: चकम्पे // 19 // विवरणम्:- कृपाया: अधिकारे कृपाधिकारे दयाधिकारे जीवानां हिंसा च अहिंसा च हिंसाहिंसे। हिंसाहिंसयो: फलं हिंसाहिंसाफलं जीवानां हिंसायां कृतायां कथं दारुणं दुःखं फलं प्राप्यते? अहिंसायां दयायां च कृतायां कीदृशमनुपमं सुखं लभ्यते? इतीदं मुनिना तथा तेन प्रकारेण उपदिष्टं यथा तच्छुत्वाभानुः निजानिच तानि पापकानिच निजपापकानि तैः निजपापकैः निजदुष्कृतैः चकम्पे अकम्पिष्ट // 192 // सरलार्य:- कृपापिकारे मुनिना जीवानां हिंसया कथं दारुणं दुःरवं भुज्यते अहिम्सया च कीदशमनुपमं सुखं प्राप्यते? इत्येतद तथा उपदिष्टं यथा तच्छुत्वा भानु: निजपातकै: अकम्पिष्ट / / 192 / / ગુજરાતી:-આ પ્રમાણે જીવદયાના અધિકારમાં પ્રાણીઓની હિંસા કરવાથી કેવાં માઠાં ફળ ભોગવવા પડે છે, અને દયા રાખવાથી કેવાં અનુપમ સુખ મળે છે તે સર્વનું એક સ્પષ્ટ સ્વરૂપ તે મુનિરાજે સમજાવ્યું કે જેથી ભાનુ પોતાના કરેલા પાપથી ५१लायो. // 142 // . हिन्दी :- इस तरह जीवदया के विषय में प्राणियों की हिंसा करने से कैसे बुरे परिणाम भुगतने पड़ते है, और दया रखने से कैसे अनुपम सुख प्राप्त होते है उसका ऐसा स्पष्ट विवरण किया कि जिससे भानू अपने किये हुए पापों से कांपने लगा।।१९२॥ मराठी:- या प्रमाणे जीवदयेच्या संदर्भात प्राण्यांना हिंसा केल्याने कसे वाईट परिणाम भोगावे लागतात तसेच दवा बाळगण्याने कसे अनुपम सुख साप्य होतात. याचे विवरण अशाप्रकारे केले की ज्यामुळे तो भानु स्वतः केलेल्या पापांने कांपू लागला.॥१९॥ English - Then the monk explained to him clearly the dire consequences one has to face if he slaughtners or ill treats animals and the bliss he obtains if he cuddles them with utmost love. When Bhanu understood all this, his heart sank with fright. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust