________________ E R मेरुतुङ्गशिविरचित श्रीनामाकराणापित सरलार्थ:- प्रात: कायोत्सर्ग पारितवान् सः मुनिः तेन भानुना वन्दित्वा पृष्टः। भोः मुने। किं त्वं समृदं राज्यमभिलषसिर येन इत्थं कप्टतरं तपः तपसि / / 186 // ગુજરાતી:- પ્રાત:સમયે મુનિએ ઘઉસગ્ગ પાર્યો, ત્યારે ભાનુએ નમસ્કાર કરીને પૂછયું મહારાજા શું તમારે કોઈ ખોટું રાજ્ય મેળવવું છે કે જેથી આવી ઘોર અને અસહા તપશ્ચર્યા કરો છો?'૧૮૬ हिन्दी :- प्रात:काल मुनिने कार्योत्सर्ग ध्यान पूरा किया, तब भानु ने प्रणाम कर के उनसे पूछा, "हे मुनिराजा क्या तुम्हे कोई बडा राज्य प्राप्त करना है जिसके लिए ऐसी घोर और असह्य तपश्चर्या करते हो?"॥१८६॥ का मराठी :- पहाटे जेव्हा मुनीने कायोत्सर्ग प्यान संपविलं, तेव्हा भानु त्यांना नमस्कार करून विचारू लागला, "महाराजा काय आपल्याला कोणते तरी मोठे राज्य मिळवायचे आहे का, जेणे करून इतकी घोर तपस्या करीत आहात?"||१८६॥ English :- At dawn, the monk came out of his meditation. At this point, Bhanu bowed to the monk and asked him if he intends to achieve a kingdom by performing such dire penerces. : . मुनिः प्रोचे न राज्येन, कार्य नरकहेतुना॥ किन्तु मोक्षकृते सर्व-साधुभिस्तप्यते तपः // 187 // * अन्वय:- मुनिः प्रोचे * नरकहेतुना राज्येन कार्य ना किन्तु सर्वसाधुभि: मोक्षकृते तप: तप्यते 187 // विवरणम:- मुनिःप्रोचे वभाषे, नरकस्य हेतुः नरकहेतुः तेन नरकहेतुनाराज्येन मम कार्य नास्ति। किन्तु सर्वेचते साधवश्वसर्वसाधवः, तै: सर्वसाधुभिः मोक्षस्य कृते मोक्षकृते तप: तप्यतो साधव: मोक्षार्थमेव तपः तपन्ति न राज्यादिलब्धये // 187 // म सरलार्थ:- मुनिः अभाषत-राज्यं नरकनिबन्ने वर्तते। तस्मात् मम राज्येन कार्य नास्ति। सर्वसाधवः मोक्षायें तपः तपन्ति // 18 // ગુજરાતી:- તારે મુનિએ જવાબ આપ્યો, ‘તરકગતિ પ્રાપ્ત થવાના કારણભૂત રાજ્યનું મારે કાંઈ પણ કામ નથી, પરંતુ સર્વે - સાધુઓ મોક્ષ મેળવવા માટે તપશ્ચર્યા કરે છે.૧૮૭ 统风蠢蠢蠢蠢蠢蠢蠢蠢29] 蠢蠢蠢蠢蠢蠢蠢蠢蠢错