________________ श्रीमरुतुजशिविरचित श्रीनामाकराजाच्चरितम् | गङ्गावर्त स्थित: सोऽथ वृत्तिलोपममासहिः॥ परं स प्राप्यते प्रायः, कृतैः सुकृतकर्मभिः॥ क्रूरकर्मार्जितरेव द्रव्य: स्वं नीरवावहत् // 18 // मुख्यं तेष्वपि सर्वज्ञः, सर्वसत्वकृपोच्यते // 19 // श्रीशत्रुअययात्रातो, निवृत्तः कोऽपि वादयः॥ कृपाधिकार जीवानां, हिंसाऽहिंसाफलं तथा। पत्नी - पुत्रयुतस्तत्र, रात्री ग्रामे समेतवान् // 18 // उपदिष्टं यथा भानु-श्चकम्पे निजपापकैः / / 192 // भक्तदत्तां गृहीत्वा गां, सोऽन्त्ययामे चलंस्ततः॥ यावज्जीवमथादाय, हिंसानियममुत्तमम् // गो - पत्नी * पुत्रयुक तेन, दुष्टेनाऽघाति भानुना // 18 // साधु स्वाऽवसथे नीत्वा, शुद्धान्नैः प्रत्यलाभयत् // 19 // तत: पापी पलाय्याऽगाद, गङ्गावर्ते यदा तदा। एवं तेनार्जितं भोग - फलं कर्म ततोऽनिशम् / / शीतः मायमद्राीत, कायोत्सर्गस्थितं मुनिम् // 18 // कृपावान् पूज्यते लोकादाप्तस्वो जीविका व्यधात्॥१९॥ अहो! किच्चिरं कष्टमसावत्र सहिष्यते // प्रान्ते मृत्वा दानपुण्याद्, राजन्! राजा भवानभूत् / / इति विस्मयवांस्तस्थौ तत्र यामचतुष्टयम् // 185 // शुबजीवदयापुण्याद्, रूपनिर्जितमन्मथः / / 195 // प्रात: स पारितोत्सर्गः, प्रणम्याऽप्रच्छि भानुना। चन्द्रादित्योऽपि सम्पूर्ण - निर्मापितजिनालयः॥ किं कार्य प्राज्यराज्येन, यदेवं तपसे तपः॥१८६॥ प्रायश्चित्तेन शुद्धात्मा, सौधर्मे त्रिदशोऽभवत / / 196 // मुनिः प्रोच न राज्येन, कार्य नरकहतुना।। त्वं तत्रैव भवे मूर्त * पुण्यवज्जिनमन्दिरम॥ किन्तु मोक्षकृते सर्व-साधुभिस्तप्यते तपः॥१८७॥ पातयित्वा - पुरस्याऽस्य, परितो दुर्गमातनोः॥१९७॥ को मोक्ष इति तेनाऽपि, पृष्टः साधुरभाषत / / भूपैयचं तत्र विप्रस्त्री भ्रूणगोतीर्थघातिनः॥ संसार * मोक्षयोळक्तं, स्वरूपं बहुयुक्तिभिः // 188 // पश्च हत्या इमाः सर्वाः, पुण्यविध्ननिबन्धनम् // 198 // असौ जन्मजरामृत्यु-मुख्यक्लेशसहस्त्रभूः / / तत्रापि यात्राविध्नस्य, तीर्थहत्यैव कारणम् // चतुर्गतिकसंसार: कस्य स्यान्न विरक्तये // 189 // अतस्तदपनोदाय, प्रायश्चित्तमिदं शृणु // 199 // शाश्वताउनन्तसौख्यश्री निवासं वासवा अपि।। तपोऽभून वार्षिकं मूल-मादिदेवस्य वारके। स्वर्गसौख्यमनादृत्य, याचन्ते मोक्षमुतमम् // 19 // आष्टमास्यधुना भावि-वारे पाण्मासिकं ततः॥२०॥ LEARN P.P.AC.Gunratnasuri M.S.