________________ श्रीमेरुतुङ्गशिविरचित श्रीनामाकराजाचरितम् .. सिंहजीव: सको भुक्त्वा , संसारे घोरवेदनाः॥ पुरेऽत्रैवाल्पकर्मत्वात, षट्कृत्वोऽथ खरोऽजनि॥१७॥ अन्वयः- सक: सिंहजीव: संसारे घोरवेदना: भुक्त्वा अथ अल्पकर्मत्वात् अत्र एव पुरे षदकृत्व: खर: अजनि // 17 // विवरणम:- सक:स: सिंहस्यजीवः संसारे घोराश्वता:वेदनाश्च घोरवेदना: भुक्त्वा अनन्तरम् अल्पानि कर्माणि यस्य स: अल्पकर्मा, अल्पकर्मण: भाव: अल्पकर्मत्वं तस्मात् अल्पकर्मत्वात् अत्र अस्मिन् एव पुरे नगरे षदकृत्य: षड्वारं खर:गर्दभः अजन अजायत // 17 // सरलार्य:- मः सिंहस्थ जीवः संसारे योरा: वेदना: वातनाः उपभुज्य अनन्तरम् अल्पकर्मत्वात् अस्मिन एव पुरे षड्वारं गर्दभः अजायत // 17 // . ગુજરાતી :- તે સિંહના જીવ સંસારમાં તીવ્ર વેદનાને ભોગવી, આજ નગરમાં અલ્પકર્મપણાથી છવાર ગધેડો થયો. ૧૭પા हिन्दी :- "उस सिंह का जीव, संसार में तीव्र यातनाएँ भोगता हुआ, इसी नगर में अल्प कर्मो से छ: बार गधा हुआ।"||१:१७॥ मराठी:- "त्वाच सिंहाचा जीव संसारात असा वातना भोग्न ह्याच शहरात आपल्या अल्पकर्मामुळे, सहा वेळा गाढव बनला."॥१७॥ English - He then said that the soul of Sihe who had bome uncountable agonizing turmoils has ultimately been incarnated in this city, due to few improper actions, as a donkey, six times. भवे सप्तमके भूत्वा, त्रीन्द्रियोऽसी ततः पुनः॥ खरोऽवशिष्टकर्मत्वात्, षट्कृत्वोऽत्र पुरेऽभवत् // 176 // अन्वयः- सत: असी सप्तमके भवे त्रीन्द्रियो भूत्वा तत: पुन: अवशिष्टकर्मत्वात् अत्र पुरे षट्कृत्व: स्वरः अभवत् // 176 / / PP.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust