________________ HTTीमिलतुझरिविरणित शीनामांकराजारितम् | तस्य क्षमापते: भूमिपतेः पुरत: अग्रे खरं गर्दभं प्रदर्शयन् कश्चित् कुम्भान् करोतीति कुम्भकारः इति वक्ष्यमाणं अगौ जगाद॥१७॥ सरलार्थ:- एकदा नृप. मुनिपावें उपविष्टः आसीत्। तदा कश्चित् कुम्भकारः तस्य पुरतः गर्दभं प्रदर्शयन इति उवाच // 171 / / ગુજરાતી:- એક દિવસ મુનિરાજ પાસે રાજ બેઠો હતો તેવામાં તેની આગળ એક ગધેડાને બતાવતા કોઇ કુંભારે આવીને કહ્યું કે 171 हिन्दी :- एक दिन राजा मुनि के पास बैठा था तब किसी कुंभार ने आकर एक गधे को दिखाकर ऐसा कहा // 17 // मराठी:- एके दिवशी राजा मुनीच्या जवळ बसला होता तेव्हा आपला गाढव बोटाने दाखवीत एक कुंभार तेथे येऊन म्हणाला,॥१७१॥ English :- One day when the king was sitting along with the monk, a potter arrived there and pointing at a donkey spoke to them. राजनित्यं वहन् वारि, स्वयं शैले चटत्यसौ।। को हेतुरिति भूपोऽपि, श्रुत्वा पप्रच्छ तं मुनि // 172 // अन्वयः- राजन्! असौ नित्यं वारि वहन् स्वयं शैले चटति। अत्र क: हेतुः' इति श्रुत्या भूपोऽपि ते मुनि पप्रच्छ॥१७२।। विवरणम:- राजन्। असौ गर्दभः नित्यं सदा वारि जलं वहन् स्वयं शैले पर्वते चटति आरोहति। अत्र क:हेतुः किं कारणम् इति श्रुत्वा निशम्य भुवं पातीति भूपः नृपः अपि तं मुनि पप्रच्छ॥१७॥ सरलार्थ:- राजन्! असो गर्दभ. नित्यं जलं वहन् स्वयम् पर्वतमारोहति तत्र कः हेतुः? इति श्रुत्वा नृपः अपि तम् मुनिम् अप्राक्षीत्॥१७॥ ગુજરાતી :- “હે રાજની આ ગધડો હમેશાં પાણીનું વહન કરતો આ પર્વત ઉપર પોતાની મેળે ચડે છે તેનું શું કારણ હશે?” રાજએ પણ આ વૃત્તાન્ત સાંભળી આચર્યચકિત થઈ મુનિરાજને પૂછયું..૧૭રા , हिन्दी :- "हे राजा। यह गधा हमेशा पानी ढोता हुआ अपने आप इस पर्वत पर चढ जाता है इसका क्या कारण होगा?" यह वृनान्त सुन कर राजाने भी आश्चर्यचकित होकर, मुनिराज से पूछा।" ||172 / /