________________ 73761 श्रीमेकतुङ्गसूरिविरचित श्रीनामाकराजाचरितम् | किञ्चिा माल कथानामा इदानीं मानमायालोभमोहादिविकरालविकारबहुले साधुजनविगर्हिते सर्वलोकभयङ्करेऽस्मिन्नवसर्पिणीकाले विश्वम्मिन् विश्वे प्राय: सर्वे जना भोगोपभोगरता: स्वार्थपरा: सत्तां धनमेवा च जीवनसर्वस्वं मन्यमाना अपहृतधर्मसर्वस्वा इव संदृश्यन्ते। ते स्वार्थसाधयितुंधनान्यजयितुं सत्तांचाऽधिगन्तुं स्वप्राणानप्यविगणय्यसुकृतकारकं विधिमार्गमुत्सृज्य चसर्वथा निन्द्यतमेन मार्गेणेवप्रयतमाना, साहसिका विलोक्यन्ते। स्वजीवनमनीतिपथारुढं सह च विदधति। कुम्बस्य समाजस्य च शान्तिमेव समूलघातं घ्नन्ति। अन्ते च नरकतिर्यगादि दुर्गतिं प्राप्नुवन्ति। - पुराऽस्माकं भारतदेश: ऋषिमुनीनां बुद्धमहावीरादिमहापुरुषाणां च सकलजनकल्याणकारिभि: सुचरितैः पृथिव्यां सर्वमानवानामादर्शभूतोऽभवत्। इदानीमस्मिन् देशे सर्वत्र हिंसाऽनृतचौर्यपरदारंगमनबलात्कारादिशास्वनिषिद्धकर्मस्वेव बहुश: प्रवृत्तिरवलोक्यते। जना: पापात् न जुगुप्सन्ते। मिथ्या भाषितुं नलज्जन्तेपरदारेषुपापबुद्धिं भजन्ते। बलात्कारकुर्वत। मनुष्यवधमपिलाघवेन विदधति।तमेवपुरुषार्थगणयन्ति।मातापितरावमन्यन्ते।एतत्सर्वमवलोक्य महात्मनां चेतांसि दुःखेन दन्दमन्ते / नीते: संस्कृतेश्च सर्वथा विनष्टप्रायत्वात् अराजकत्वात्तच्चेदानी देशो घोरं विप्लवं सम्प्राप्त: अस्ति / अस्यामतीव विपरीतायां भीषणायामवस्थायां किंकर्तव्यतामूढजन्तूनां मन:शान्त्यर्थं सदाचरणमीशभक्ति: सद्गुणसंवर्धनं धनार्जनस्य शास्त्रशुद्धमार्गदर्शनं चेति नितरामावश्यकानिसन्ति। तेषांज्ञानार्थमिदानींसर्वज्ञोक्ताऽहिंसादितत्त्वानामवगाहनमाचरणंच कल्याणकारकंमन:शान्तिकरंच भवति।अत: निषिद्धाचरणेन कथंदुर्दशा भवति। विहिताचरणेनच कयमभ्युदयो भवतिएतत्सम्यक्तया ज्ञातुंतदनुसारं जीवित्वा च स्वजीवनं निर्मलं शुद्धं निरामयं च चिकीर्षुभिः सर्वैर्नरः श्रीमेरुतुङ्गसूरिभि: रचितं श्री नाभाकचरितमवश्यमध्यातव्यम्। तस्मात् ग्रन्थात्। निषिद्धाचरणेन कयं दुर्दशा भवति विहिताचरणेन च कथमभ्युदयो भवति? इति सम्यक्तया विज्ञायते। जैनधर्मे शत्रुञ्जयतीर्थयात्रायाः परमं फलं वण्यत / अनीतिमार्गेणार्जितस्य धनस्य देवद्रव्यस्य च व्यवहारोपयोगेन कथं दिने दिने अधोगतिर्भवति? दु:खपरम्परा सम्प्राप्यते / महत्पापं जायते। तेन दुर्गतिरनुभूयते / एतत्तत्त्वं तदनुसारेण धर्मस्य नीतेश्च जीवनोपयोगीनि तत्त्वानि श्रीमेरुतुङ्गसूरिभिर्जनानुग्रहार्थं नाभाकचरिते नाम ग्रन्थे कथारूपेण परिणामकारितया ग्रथितानि सन्ति। सुधीभिस्तानि तत्त्वानितस्मात्ग्रन्थादेवावसेयानि, इतिजनहितवाञ्छ्या सकरुणं निवेदयामि।ये सामान्यरूपेणसंस्कृतं जानन्तिसंस्कृतभाषामध्येतुंचाभिलषन्तितेषांकृतेग्रन्थस्यादावश्लोकरूपेण चरित्रमुद्रितमस्ति। ये व संस्कृतं विशेषतोनजानन्तिपरं कथा: पिपठिषन्तिा तेषां कृते संस्कृतभाषायामन्वयविवरणसरलार्थकथनपूर्वकं मराठी-हिन्दी-गुजराती-आङ्गलभाषास्वनुवादोऽपि प्रदत्तोऽस्ति / अत: स्वजीवनमुद्दिधीषुभिः सर्वैर्महानुभावश्चरितमिदं सस्पृहं पठित्वा तदनुसारमाचरणं विधाय च स्वजीवनं सफलीकर्तव्यम् अस्माकमपि ग्रन्थमुद्रणपरिश्रम: सफलो विधेयः / इत्याकाझ्यते मुनि उदयरत्नसागरः।