________________ | श्रीमेकतुमत्रिविरचित श्रीनामाकराजाचरितम् | विवरणम्:- तत: तदनन्तरंस: कौशिक: साधो: मुनेः पाश्र्थात् सकाशात् उपवासं कृत्वा (उपवासस्य प्रत्याख्यानं कृत्वा) तथा असव: प्राणा: एषां सन्ति इति असुमन्तःप्राणिनः। असुमतां वध: असुमधः तस्मिन् असुमबधे प्राणिवधे निषेधं कृत्वा (प्राणिवधस्य की प्रत्याख्यानं कृत्वा) आत्मानं, प्राप्तमधिगतं राज्यं येन सःप्राप्तराज्य:, तं प्राप्तराज्यमधिनतराज्यं इव अमन्यता॥१५२॥ सरलार्थ:- ततः सः सायोः सकाशात् उपवासं प्राणिवपनिषेधं च प्रत्याख्यांच आत्मानं प्राप्तराज्यमिव अमन्यत // 152 / / ગુજરાતી:-તારબાદ ખેડતે મુનિરાજ પાસેથી ઉપવાસનું તથા પ્રાણિવધનિષેધનું પચ્ચકખાણ કરી 'ખરેખર આજે મેં મહાત્મા મુનિરાજને અન્નદાન આપી રાજ્ય મેળવ્યું છે એ પ્રમાણે પોતાના આત્માને માનવા લાગ્યો. ૧૫રા हिन्दी:. उसके बाद उस किसान ने मुनि के पास से उपवास का और प्राणिवध न करने का नियम लिया। "सचमुच आज मैन महात्मा मुनिराज को अन्नदान देकर राज्य प्राप्त किया है।" ऐसे भाव से वह अपनी आत्मा को धन्य मानने लगा||१५२॥ मराठी:- त्यानंतर त्या शेतकऱ्याने मुनीकडून उपवासाची व प्राणिवप न करण्याची शपथ घेतली, "खरचं आज मी मुनींना अन्नदान देऊन राज्यच मिळविले आहे." असा तो आनंदाच्या भराने स्वतःला म्हणू लागला.।।१५२|| . English - Then Kaushik took a staunch ordiance from the monk, that he shall abstinate and that he shall stop slaughtering animals. Now he was so much at peace and tranquillity that he felt that he had achieved a kingdom of utmost bliss and happiness. एवमर्जितसत्कर्मा कौशिको भद्रकाशयः॥ विपद्य चित्रकूटाद्रौ, चित्रपुर्या नृपोऽभवत् // 153 // अन्वयः- एवं भद्रकाशयः अर्जितसत्कर्मा कौशिक: विपद्य चित्रकूटाद्रौ चित्रपुर्या नृपः अभवत् // 153 // विवरणम्:- एवं भद्रक: आशय: यस्य सः भद्रकाशय: कल्याणाध्यवसाय: अर्जितं सत् च तत् कर्म च सत्कर्म येन सः अर्जितसत्कर्मा उपार्जितपुण्यः कौशिकः विपध मृत्वा चित्रकूटाद्रौ चित्रकूटपर्वत चित्रपुर्या नाग नगर्यानन पातीति नृपः राजा अभवत् // 153 // ALE 143 P.P.AC. Guiratnasuri M.S. Jun Gun Aaradhak Trust