________________ श्रीमेकतुमभूरिविरचित श्रीनामाकराजाचरितम् | विवरणम्:- हे राजन्! अस्मिन् राप्तमे भवे जन्मनि मम जाते: स्मृति: जातिस्मृति: जातिस्मरणज्ञानं जाता जातम्। अहं पूर्वभवस्मरणज्ञानवान् अंभवम् / अधुना तस्याः जातिस्मृतेः प्रभाव: तत्प्रभाव: तेन तत्प्रभावेण जातिस्मृतिप्रभावेण मम पुन: मानुषीं (मनुष्यस्य इयं) वाग् उत्पन्ना। तया मनुष्यवाण्या अहं सर्व व्यतिकरं तुभ्यं न्यवेदयम् // 133 // सरलार्थ:- हे राजन। अस्मिन सप्तमे भवे मम जातिस्मरणज्ञानं समुत्पन्नम / अधुना तत्प्रभावेण मम मानुषी वाग उत्पन्ना। तयाऽहं सर्व भवते न्यवेदयम् // 134 // ગુજરાતી:- હે રાજન! આ સાતમા ભાવમાં મને જાતિસ્મરણ જ્ઞાન ઉત્પન્ન થયું છે, અને હમણાં તેના પ્રભાવથી મને માનુષી વાચા | ઉત્પન્ન થવાથી આ ઘટના તમારી સમક્ષ યથાર્થ નિવેદન કરી રહ્યો છું. 134 हिन्दी :- "हे राजन्! अब इस सातवे जन्म में मुझे जातिस्मरण ज्ञान प्राप्त हुआ और उसी के प्रभाव से मुझे मनुष्यवाणी भी प्राप्त हुई। जिससे मैने आप के समक्ष सब यथार्थ वृत्तांत कहा है।"॥१३४॥ मराठी :- "हे महाराज! आतां या सातव्या जन्मात मला जातिस्मरण ज्ञान उत्पन्न झाले आणि त्याच्या प्रभावामुळेच मी मनुष्यवाणीत तुमच्या समोर सर्व यथार्थ अहवाल सांगितला आहे."||१३४|| . English :- So he says that he had attained Jatismaran gyan which enabled him to see his own past lives, and due to which he attained the human tongue language, and so he was actually able to narrate precisely and sincerely all the events of his past life, to the king. अत्रान्तर गरुं नत्वा.जगानाभाकभूपतिः॥ श्रुत्वैतिहमदो बाढं, कम्पते हृदयं मम॥१३॥ अन्वय:- अत्रान्तरे नाभाकभूपति: गुरुं नत्वा जगी। अद: ऐतिह्यं श्रुत्वा मम हृदयं बाढं कम्पते // 135 // विवरणम:- अत्रान्तरे एतस्मिन् अन्तरे नाभाक: भूपति: नाभागभूपति: गुरुं नत्वा प्रणम्य जगौ जगादाअद: इदं ऐतिचं कथानकं श्रुत्वा निशम्य मम हृदयं बाढं भृशं कम्पते वेपते // 13 // PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust