________________ भीमरुतुजापारिविजित शीकशाणाच्यारितम् English: Once in his kingdom a dog that was seated on the main road was hit badly by a brahmin boy on the ear. श्वा निर्यद्रुधिरोन्याय-स्थानं गत्वा निविष्टवान् // भूपेनाहूय पृष्टोऽवग, निरागा: किमहं हतः॥१२८॥ अन्यय:- निर्यद्रुधिर: श्वान्यायस्थानं गत्वा निविष्टवान्। भूपेन आहूय पृष्टः अवक- निरागा: अहं किंहतः। // 128 // विवरणम्:- निर्यत् निर्गच्छत् रुधिरं यस्य सःनिर्यद्रुधिरः निर्गच्छद्रुधिरः श्वा कुकुर: न्यायस्य स्थानं न्यायस्थानं न्यायसभां गत्वा निविष्टवान् उपविष्टवान् / तदा भुवं पातीति भूप: तेन भूपेन नृपेण आहूय पृष्टः स अवक अवोचत निर्गतम् आग: यस्मात् स: निरागा: निरपराध: अहं किमर्थ हत: ताडित: // 12 // सरलार्थ:- कर्णात् स्त्रवत्लपिर: स: श्वा न्यायस्थानमं गत्वा उपाविशत्। तदा भूप: तमाह्वयत् आगमनकारणं च अपृच्छत् ततः सोऽवोचत् - निरपरायः अहं किं ताहितः? इति / / 128 // ગજરાતી:-વહેતા લોહીથી ખરડાયેલતે કુતરો રાજાના ન્યાયમંદિરમાં જઈ બેઠો. રાજાએ તેને બોલાવીને રાજસભામાં આવવાનું કારણ પૂછયું, ત્યારે તેણે કહ્યું, - “હું નિરપરાધી છતાં મને બ્રાહ્મણના છોકરાએ કેમ માર માર્યો?''૧૨૮ हिन्दी :- तब लहुलुहाण होकर वह कुत्ता राजा के न्यायमंदिरमें जा बैठा। राजाने उसे बुलाकर राजसभा में आने का कारण पूछा। तब उस कुत्ते ने जबाब दिया, "मेरा कोई अपराध न होते हुऐ भी उस ब्राह्मण के लडके ने मुझे क्यो मारा?"||१२८॥ * मराठी :- तेव्हा रक्तबंबाळ झालेला तो कुत्रा राजाच्या न्यायमंदिरात जाऊन बसला. जेव्हा राजाने त्याला बोलावून राजसभेत येण्याचे कारण विचारले तेव्हा कुत्रा म्हणाला, "माझा कोणताही अपराध नसतांना सुदा त्या ब्राह्मणाच्या मुलाने मला का भारले."॥१२८॥ English :- The dog was now badly bruised. It went to the king's court of justice with the blood- stained ear and narrated the incident to the king when it was summoned. T [129 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust